पृष्ठम्:न्यायमकरन्दः.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अघिथकथञ्चनम् । ३०९ सू०-अथापि स्यात्-"कस्याविद्या यदुछिीलभुक्तिरिष्टा प्ररा मनःविद्यास्वभावतोऽयुक्ता साऽतो जीवो न भिद्यते’ । न तावत्परस्य ब्रह्मणो । त्रिशुद्धचित्प्रकाशस्येयमत्रि या युक्त प्रकाशप्रकाशयः परस्परप्रत्यनीकवाद् अधि करणाधेयभावनुपपतेः। स्यान्मतं जीवानामियमांवेद्यभ्युप्यत इते, तदप्ययु क्तं, विकल्पासहत्वात्, स खलु परमात्मनः 'र्क व्यतिरि ध्यते, नो वा, यद्याद्यः पक्षस्तहुँदैतपक्षक्षतिर् अनेनजीवेना मना'इति जीवपरमात्मनोस्तादात्म्यश्रुतिव्याकोपश्च, परा चीनपक्षे तु प्राचीनदोषानुषङ्गो दुर्निवारः । टी-‘‘कस्य’” इति,। किं तद्विचारेणेत्यत आह—“यदुछित्तिर् ’ इति, । किं ब्रह्मण , किं वा जीवमितिव्रिकल्प्य दोषमाह << परात्मन ‘" इति, । परर विद्यास्वभावत्वेन खद्विरोधिनी तस्य स न युक्तेति भावः। द्वितीये दोषमाह-‘‘ अत ” इति, । अतः परमारमनो । जीवो न भिद्यत अत” तस्मिन्नपि सा न युक्ता विद्यास्वभानवाहू, भेदे पुनरपसिद्धान्तः । परात्मन इति भागं व्याचष्टे-“नतात्रदू’” इति, । अतो जीवो न भिद्यत इतभागं व्याचिख्यासुराशङ्मुथा यति-‘‘ स्यान्मतम् ” इति । न केवलमपसिद्धान्तः श्रुतिधि रोधधेयाह - * अनेन » इनि, । अभेदपने दोषमाह 6. परावन् ” इति, । विद्यास्वभावत्वेव न स युकेति प्र मीनो ', ८