पृष्ठम्:न्यायमकरन्दः.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८, न्यायमकरन्दे म् ७-व्यतिरेकसिद्धसाधनभावाया अन्तरेणापि विधिमपू नरावृत्तिशेषतावगमाद, अखिलसंसारमूलाविद्याया हि विद्याविनवर्ततया ध्वस्तायाः पुनरुद्भवाभावात् । अगन्तुकस्य चावेद्यान्तरस्य इवभावादवाऽन् पत्तावर्थसिद्मनावृत्तिमर्थवादभावेनानुवदत्यपुनरावृत्ति श्रुतिर्-‘नच्पुनरावर्तत ” इति न पुनर्नियोज्यविशेषणतयै नां समर्पयति, तस्मादखिलंससारमूलविद्ययास्तत्त्वसाक्षा कारतो निःशेषविनिवृत्तिर्मुक्तिरिति सकलमपि पुष्कलम्। टी०-अविद्यानिवृतघप पुनरविद्यान्तरात्संसारः स्याद् निवृतविद्यस्य पुनरपि रजतभ्रमबदना नाविद्यानिवृत्तात्रपुनरावृत्तिरित्यंश किमनागन्तुकाविलुतः संसार उतागन्तुकावेद्यत इति विकलण्याद्य दोधूमाह--‘ अखिल ’” इति, । अविद्यान्नराणां सद्भावे रजत भ्रमस्य पुनरुद्भवोपपत्तेरिह तु संसारमूलावद्याया एकत्वेन तस्ट्रा निवृत्ताया. पुनरुद्भवाभावादपुनरावृत्तिर्घटत इत्यर्थः।। द्वितीये तु दोषमाह-“ आगन्तुकस्य " इति । हेघ भावत्=ससारमूलकारणाभावादिति यावत, अपुनराक्लिष्टतेतर्हि वैयर्यमित्याशङ्काय प्ररोचनसिद्धयेथसिद्धमपुनरावृतमनुवदति श्रुiतारत्याह - अथेसिड ’” इति, । नियोज्यविशेषणत्वमेवप्र 'तष्ठाफलवकि स्यादित्यत आह-* नपुनर् ” इति, । क्षु न न्यत एव सिद्धत्वादिति भाव ,। प्रकृतमुपसहरति-‘‘ तरमा ’’ इति, । निःशेषाविद्यानिवृत्तिरिति विदेहकैवल्यकथनम, अविद्यानि वृत्तिकथनसुसरघदप्रस्तावथ् । अविद्यानिवृत्तिर्मुक्तिरनुप्रपूज़् तद् ध्रस्यानिरूपणादिस्याक्षिपति 6 के 8a