पृष्ठम्:न्यायमकरन्दः.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ न्यायमकरन्दे म० -तस्मादद्वैतागमानां न गौणी लाक्षणिकी वा वृत्तिरपि तु मुख्येवेति युक्तैवागमददैतसिद्धिः । यत्पुनजडस्य प्रकाशायागाचदात्मतन्वाभेदमाश ह्य भेदप्रपञ्चस्य परिहृतं तथासति नानाभूताना माकाराण। प्रकाशादभेदं प्रकाशस्यापं नानाखापत्तेन तम्’इति, तदेतदनाकलितपराभिप्रायाणां गलगर्जितं, नहि। वयं भेदप्रपञ्चस्य तत्त्वतश्चिदात्माऽभेदं वर्णयामः किन्तु न भिन्नो नाप्यभिन्नो नापि भिन्नाभिन्नः किंतीना. द्यविद्याविलसित इति, । यद्ये प्रपञ्चस्यावंद्यध्यसात्प्रतिभासमाशङ्क्याभि हितं-स्त्रमतहतमेतत् सदात्मा हि प्रकाशः तेन सहवि धरपंताऽसदाकार(णामभदनपपत्तावप्रकाशात्मानस्ते कथमित्र प्रकाशरन्निति, तदप्यनुचितं चिदात्मन एवेंकस्य

A टीre-मुख्यथै प्रत्यक्षदिविरोधाभावाद्भौणलाक्षणिकवृत्याश्रयणं न युक्तमित्युपसंहरति-“ तस्माद् ” इति, । प्रकशभेदसाधनानुमानस्य दूषणमनूद्य दृषयति

  • यत्पनर ” इति, ।

अलतः प्रपञ्चस्य प्रकाशाभेदाऽभावेन तत्प्रतीतिरेव न स्यादिति यदुक्तं तद्धघट्यते -‘‘ यदपि » इति, । परमार्थतस्तदभेदभा वेपि तद्धिवर्तत या शुक्लं रजतवत्प्रपश्चप्रतिभासो घटत इत्यर्थ. ।