पृष्ठम्:न्यायमकरन्दः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्षनिरूपणम् । २९९ सू°-प्रचेलयःशब्वेन प्रतिपाद्यते, प्रविलीनप्रपश्वेन तनूषण न गोचरः, मानान्तरस्येति मतमास्नायैकनिबन्धनम्’ इति, तस्मादन्तैकवेदनीयमदैतात्मतत्वमितियुक्तं, वेद न्तानां च परिनिष्ठितगोचरः प्रमणभवः प्रत्यपादि । यदपि चेदमगादि-वाक्यात्मा प्रमाणमागम इष्यते वाक्यं चनेकपदार्थात्मनि स्त्रर्थे धियमुपजनयत्कथमदैत मवभासयेद् 'इति, तदप्यखण्डात्मतत्वस्य वाक्यार्थतामुप पाद्यद्भिरस्माभिरधस्तादेव निरस्तम् । यदगि नेतीति निखिलोपाद्विनिषेधाद्वैतसिद्धिमदश झ्यभिहितं ‘यः खल्वेष इति सखूपतया प्रत्यवमृष्टो भावः ससस्त्रभावापादकेन नबर्थेन सह सम्बङमयो ग्योऽस्तिनास्तीतिवद् 'इति, दीr०-प्रहायि शनीयशाने नेतिनेतीतिप्रपञ्चस्य एविलय एव शब्देन प्रति प वस, प्र वलयस्येव प्रतिपाद्यतय न मरण प्रतिपाना स्यादयः आह-‘‘ प्रविलीन ” इति, 4 ईत शब्दो हेतौ यस्मात्प्रविलीन अपनेन पेय तन्मानान्तरस्य रोचरो न भवति तस्माद्द्रयैकनि वरधनमेव लक्षेमतामत्यथ । परिनिष्ठिते वस्तुनि वेदान्तानां प्रामाण्यमनुपप शमित्युक्तमनूद्य ऊर्ष ति-‘‘ वेदान्तानाञ्च ’” इति, । संस्पृष्ठपदार्थबोधकतया वाक्यस्य नामैतवोधकत्वमियुक्तमन् अदूषयति- ‘‘ यदपिच ” इति, । एष इति सपतया परामृष्टस्यासपापादकेन न सम्बन्धातु