पृष्ठम्:न्यायमकरन्दः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ न्यायमकरन्दे मू ०-नेह पुनर्विपच्यते, नच वयं वस्तुतः प्रत्यक्षादद्वैतसि डिं ब्रूमः, न खल्वन्तरेण दैतावमर्श तदधीननिरूपणमठेत मध्यक्षमञ्जसा साक्षात्कर्तुमलं,नचस्ति हैतावमर्शः प्रत्यक्ष इत्युक्तं, तेन वेदान्तैकवेद्यमेवाद्वैतं वेदविदः प्रतिपन्नः, चिदात्मतत्वं हिस्त्रसंवेदनमखिलार्थावबोधेष्ववभासमान मपि निघृष्टनिखिलहैतानुषङ्गं नैव तदन्तरेण वेदान्तम ध्यवसायंत । यथोक्तं-‘सर्वप्रत्ययबेचे व ब्रह्मरूपे व्यवस्थिते, प्रपञ्चस्य ८०-प्रत्यक्षस्याद्वैतसाधनम्नीकारदजुकोपार क्षयमित्याह--

  • नच ' ” इति, । कस्मादित्यतआद-* नखल ’ इनि, ।

चैतस्याग्रहणे तदधीननिरूपण छैनमध्यक्षेण न ग्रहीतुं शक्यमित्यर्थ अस्तु तर्हि दैतस्य ग्रहणमित्यत आह—‘‘ नच ’” इति , । कन तर्हि तत्सिद्धिरिति तत्राह- ‘‘ तेन '’ इति, । ननु कथं वेद ।- २ ९ तैकवेद्यतामत घस्य स्वसम्वेदनतय लघथेषधेषु स्फुरण।, द रयत आह-“ चिदात्मतत्वम् ” इति, । अयं घटीयं पट इ स्यादिप्रत्ययेष्वयमयमस्यधिष्टानतया । घटादिसंस्पृष्टमस्फुरणपि तद्रसंस्पृष्टमगमध्यांतरकेपानावभासत इत्यगमेकवद्यमत्यथे । उक्तेरैवृद्ध संमतिमाह -“ यथोक्तम् ” इति, । ब्रह्मण प्र सिद्धत्वेऽनुदकस्वदासिद्धत्वे सम्बन्धाग्रहणादनुपपन्नमागमप्र तपाद्यत्वमरत्याक्षपस्य कार्यालझन कारणस्थ तत्सामन्यस्य वा प्र सिद्धतया स्थूलद पदथं स सृज्यमानस्यानधिगताभिमतविशेषरूपे ण वगन्तु शक्य त या सम्भवत्यगमकगम्यत्वमत प्रसछ करण्यक परिहाराभावंत सप्रत परंहरन्तरमाह सर्वं ” इति, । सन्घटः सम्पट इत्यादि प्रययेऽधिष्ठानतया & ॐ & % 9