पृष्ठम्:न्यायमकरन्दः.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षनिरूपणम् । २९ मू ०–-षणमपुनरावृत्ती रात्रिसत्त्रवदिति, तदेतदखिलमप्यकाशरोमन्थनायमनमत्पश्यामः । तथाहि-यत्तावदद्वैतविषयताऽभावे प्रत्यक्षस्याभिहितं ‘विधिमात्रावसितयापरमपि त्यसैं रूपं रूपतया रसं च रसतया परस्परव्यावृत्तस्वभावमेव विधत्ते न पुनरेकाका रमेवाशेषं यथा हि रूपे धारावाहिनी धीस्तथा यदि रसेपि स्यात्तदा प्रत्यक्षादद्वैतम्’इति, तदेतद्विधायकस्यैव प्रत्यक्षस्य व्यवच्छेदकत्वमपाकुर्वद्भिरस्माभिरधस्तादेव निरस्तमिति टीr०-इति, अशनायद्यतीतझानस्य कर्मप्रवृत्तावनुपयोगित्वात्कर्माङ्गत्वे श्रुत्यादिप्रमाणाभावाश्च ‘न स पुनरावर्तते’ इति वाक्यशेषे भूयमण पुनरावृत्तिरेव नियोज्याविशेषणतय फलं तस्य कर्मक्षयव्यतेिरके 7 [ऽसम्भवात झा नमशघणे कमज झपषनंत्यथ , अपरार्थ-अझ• होत्रादिकर्मानङ्गभूनेङ्गफल शत यावत्, ननु तथापि वहतम ज्ञानस्ग्र विश्वजित्प्रयेन स्वर्ग एव फलं न कस्मदत्यत आह- रात्रिसत्त्रवद् ” इति,। अधूषमाणस्वर्गस्य तत्साधनतैवस्य कल्पनयां गौरवात्, १८ प्रतितिष्ठन्ति ह वा य एता रात्रीरुप्यन्ति ” iत व• क्यशेषे धूयमाणे प्रनष्टलक्षणफलं सधनवमत्रकरूनायाँ ल घवद्यथा रात्रिम त्रनियोगस्य प्रतिष्ठाफलं तथात्रापि श्रूयमाणापुन रावृत्ति रेव फलमित्यर्थः । प्रत्यक्षस्य द्यावृत्तवस्तुग्राहकत्वन नाद्धेत सधकवमत्युक्तमनू शुद्धषयति -“ यत्तवद् ’” इति, । “ अधस्तादत्रनिरस्तम् ’ इति, स्वरूपभेदनराक करणप्रस्ताव एवेत्यर्थ , । ८