पृष्ठम्:न्यायमकरन्दः.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ न्यायमकरर्षे मू ४-अपरे पुनराहुः-षावैतदैवं पपईतं कस्य चिंडप्रमाण स्य गोचरः, नचैतदित्थं, न खलु प्रसक्षमेत्र घिधिमात्रोप क्षीणव्यापारमपरिस्ट्यान्योन्यमेदमेकंफेत्र तस्यं साक्षात्क रोतीति साम्प्रतं, तद्धि विद्धदपि रूपं रूपतया रसं च सतया त्रिबंधति नपुंभः सर्वमेकत्र्यमेव, यथा हि रूपे iहेगी चुद्धिस्थभूतैत्र यदि रसभंषि रसपतः स्य चंदां भवेदेव प्रथक्षेण संस्कृतचैत मत्वैतदैवमिति सर्बप्रतिपत्तृसंविदितम् । यदपेि कैथुप्रीमेथर्विकल्पैम सांभान्यथैव वस्त्विति स्थपंथैित्या संतोषी मंहसंभंन्धेिढ्पंत्वतं सन्मभूर्भव डी०-प्रभाकरमतसुत्थापयति—‘‘ अपर ५१ इति, । ‘कस्यचिदू’ इति, म कस्यापीति यावद् , अद्वैतबिषयबिज्ञानस्य प्रकरकन्य वमेव च हस्तं यथः । कि प्रत्यक्षभिर्दैवै पुंसोर्थे कि चोमं अर्धर्वानुमानमितिं वैिक (ग्यार्थों दूषयैर्ति = * नखैलं ” इहै, । अपंभ्वृधायोभ्यंत्रै म्’ इयर्से मॅक्तिर्-वंखैिमीत्रहोने, कस्माद्दियतं अहं " त*ि १३ इनि। अद्वैतधार्विनस्तु(१) तथैव विंदतीत्यसंशयो मैचमळुभघविरो धदिति परिवरति-‘“ यथा हि ” इति, । प्रहसिद्धिकारमतमुत्थापपति–“ यदपि ” इति, । सामत न्यविशेषीौ बस्तुद्वयमुनैकमेव सामान्यविशेषात्मकम्, अथवा विशेष एव कि व सामान्यमेघ परमर्थ इति विकल्प्य गीः शबलैय इति स्वप्रतिघसत्रिरोधंने बस्तु यस्योभुक्तवधं कस्यानेकस्व [१] सै’ इति शेष,