पृष्ठम्:न्यायमकरन्दः.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्षनिरूपणम् । % मू०–नादिरविधैव संसारः, निखिलविकल्पातीतपरिशुद्ध परमात्मविद्योदयाधीनस्तदस्तमय एव मोक्ष इति, । तथाह्याह-‘अविद्यास्तमयो मोक्षः सा संसार छ दाहृत” इति, । विश्वविद्ययो विरोधः सुप्रसिद्धः, शुक्तिशकलादौ चिरनिरूढामप्रि हि सवासनामविद्यां तत्र तत्त्वविद्योच्छि नाति, सर्वस्य चास्य हैतावभासस्याविद्यामयत्वमधस्ता दापादितम्, अतश्चायमपि तत्वविद्याविनिवर्तनीय इति युक्तम्, तत्त्वं चाहूतात्मरूपमेवेत्यनेकागमपर्यालोचनतो निरणायि, तथा चाऽद्वैतात्मविद्यावशादेवाशेषाविद्यावि निवृत्चिर्निश्रेयसमिति चतुरस्रम्, । टी-छवं संसारस्याविवरूपत्वाविद्यानिवृचिरेव ततित्तिरेित्याह && निखिल ” इति, । विकल्पः=भेदस्तदती ॥ तत्कारणविद्याबि सुरतया च परिशुवं=विकल्पातीतत्वादेव च परिशुध, कथं बि द्यया तन्निवृत्तिरित्यत आह-— ‘ विद्याविद्ययोर् ” इति, । विरोधे चैपरीत्यमेव किं न स्यात्पूर्वभावित्वेनाविद्यया बलच त्वादित्यत आह—‘‘ शक्ति ?” इते,। भवत्वविद्यया विद्यया निवृतिस्तथापि प्रपञ्चस्य कथं निवृत्तिरित्यत आह सर्व स्य च इति, । आरमतवमपि परीक्षकाः सद्वितीयमिति वदन्ति ततस्तद्विज्ञा नाप्रपद्धनिवृत्तिः कथमित्यत आह-‘‘ तत्वं च ’ इतेि, । ८ १५