पृष्ठम्:न्यायमकरन्दः.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम । २८३ मू०-तच्चाज्ञानरागादिकं बुद्धेरेवभिमतं न पुरुषस्येति कथमन्यगतेनाज्ञानादिना पुरुषस्य बन्धमोक्षाद्युपपत्तिः नहि तस्करापराधात्साधूनां बन्धो न्याय्यःसाधुकृताहा सुकृतात्तस्कराणां मोक्ष इति । स्यादेतद्-उपचारेणैव पुरुषस्य बन्धमोक्षावुच्येते मु ख्यतस्तु प्रकृतेरेवे बन्धमोक्षौ,यस्मादुक्तं—रूपैः सप्तभिरेव बध्नात्यात्मानमात्मना प्रकृतिः, सैव च पुरुषस्पार्थ विमो चयत्येकरुपेण’ इति । न, निमित्ताभावादुपचारानुपपत्तेः, न च स्वस्वा टीr०-क्षणाविघात:=सर्वस्मिणि विश्वे प्रतिहत, विपथं यादृ= अनैश्वर तहपर्शसःप्रतिहतस्वसिति चावडू, अत्र च विपर्य यषिध्यते बन्ध इत्यनख बन्धहेतुत्वमुक्कमिति मन्त्रस्यमिति, च थाइ— ८५ तच्च ’” इति, आदिशब्देनाधर्मावैराग्यमैश्वर्यं तद्विपर्यथा ण संप्रह,तव लोकष्टार्तेन साधयति-“ न हि ’” इति, । प्रकृतिनिष्टावेव बधमोक्षौ पुरुषस्य तत्स्वमितथोपचर्यते ततो न वैय्यधिकरण्यमिति शङ्कते -“ स्यादेतद ” इति । तत्र साक्षितया साङ्गसंमतवचनमुदाहरति-‘‘ रूपैर् ॐ ति, भ मैंण गमनमूर्छम्-इत्यत्र प्रतिपादितरूपेषु धर्मवैराग्यैश्वर्योधर्मशाना वैराम्यानैश्वर्यायैः सप्तभिः स्वात्मानं स्वयमेव यन्नानि सैव च पुरुषस्य मुकर्वव्यवहारसिद्धये शानाख्येनैकेन रूपेणास्मानमेव विवे क्षयतीत्यर्थः । पर्फरिहरति -‘‘ न निमित्त ” इति, । दृश्यस्य द्रष्टैशेषतया स्वस्वामिभावो निमित्तमित्याश पुरुषस्योदासीनतया सोपि न सम्भवतीत्याह-‘‘ नच » अनुदासीनस्य स्वामित्वेपि न दृष्टान्त 9