पृष्ठम्:न्यायमकरन्दः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । २७७ मू°–नादिविशेषगुणोच्छेदे च न तत्संवेदनमिति न - च्छद्यवस्थातो मोक्षावस्थायां विशेषमुत्पश्यामः, । यथोक्तं ‘दुःखाभावोपि नावेद्यः पुरुषार्थतयेष्यते, नहि मूच्र्छद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीर्’ इति । यदपि मतम् ‘असंवेद्यमानोपि दुःखभावः सौषुप्त दुःखाभाव इव पुरुषार्थ’ इति, तदपि न युक्तं, तत्र सं. वेदनाभावे प्रमाणाभावादअन्यस्य खल्वभवः संवेद नेन गृह्यते संवेदनस्याभावः केन हेतयदि संवे टी०-ननु तत्रापि चरमजन्मनि योगप्रभवादनागतवु 'खनिवृतेरप रोक्षतयनुभूयमानत्वं, नच यावद्दुःखनिवृत्तिसत्वमनुभूयमानत्वं, तस्य च कण्टकादिदु स्खनिवृत्तावनुपलम्भेनापुरुषार्थवानापादकत्वा दिति चेद्, एतस्यामवस्थायां पुरुषस्य कैवल्यं भवतीश्वरस्यानीश्वरस्य वेति योगशास्त्राद् योगस्यानियतत्वादनागतदुखनिवृत्तिसाक्षात्कार स्यासम्भवेनापुरुषार्थत्वस्य दुरपह्नवत्वादितिभवः। अननुभूयमानस्यापि दु खाभावस्य पुरुषार्थत्वं कचि दस्त्येव तथा प्रकृतोप किं के न स्यादित्यत आह

  • यदपि । ” इति, । त्वस्मते ज्ञानाभावस्य तन नियन्तु

मशक्यत्वेन दुःखाभावस्याऽसम्वेद्यमानताऽसि द्धति परिहरति ‘‘ तत्र ” इति, ।सम्वेदनमेव तद्दाहकं किं न स्यदित्यत आह ‘‘ अन्यस्य खलु ’” इति, । तर्हि प्रत्यक्षेण गम्यते किं वानुमा नेनेति विकल्प्यायं दूषयति-“ यदि ” इति, । द्वितीयं दूषयति