पृष्ठम्:न्यायमकरन्दः.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । २७१ मू ७-अक्षयशरीरादिलाभमपरे, प्रकृतिपुरुषविवेकदर्श नात्तदविवकविनिवृत्तौ पुरुषस्य स्वरूपेणावस्थानमेके । नित्यनिरतिशयसुखभिव्यक्तिर्निःशेषदुःखोच्छेदल क्षणमाचार्याःस पुनरविद्यास्तमय एवेति, । तदाह स्म अविद्यास्तमयो मोक्षः सा संसार उदाहृता’ इति । न तावदाद्यः पक्षः प्रेक्षावतां चेत्तमनुरञ्ज यति, तथा सति मोक्षस्य । पुरुषार्थभावाभावात, त थाहि सन्तानोछेदलक्षणो मोक्षः सन्तानिनां पुरुषार्थः, ८G टी०-वैष्णवकापालिकयोमैतमाह-‘‘अक्षय” इत, । साचययो गमतमाह- ९ प्रकृति ’ इति, । शरीरेन्द्रियादिभावेन परिण तयाः प्रकृतेः पुरुषस्य विवेके न ज्ञायते तन्निबन्धनश्चयमहं कर्ता सुखी दुःस्त्रीत्यादिव्यवहारःप्रकृतिविविक्तपुरूषदर्थेनेन तदविवे. कनिवृतौ पुरुषस्य स्वरूपेणाव स्थानं मोक्ष इत्यर्थः । सिद्धान्तमतमाह -‘‘ नित्य ' इति, । संप्रसादावस्थाया मपि सुखस्य ग्रहस्त्ररूपतया ताद्वयत्वात् ततो विशिनष्टि

  • निःशेष ” इति, । तावन्मात्राभिघाने च वैशेषिकमतादचि

शेषोऽतो नित्येत्युक्तम्, तथापि न्यायभूषणकारमतादविशेषस्तत्राह ‘‘ सपनर ' इति , । तत्र मण्डनमिश्रवचनमुदाहरति-‘त- दाहुः स्म’ इति, । सा=अविद्या, । पुरुषार्थार्हवाभावभावं वर्धयितुं विकल्पपति–“ तथा हि ’’ १ ११