पृष्ठम्:न्यायमकरन्दः.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवतकत्ववधरयम् । २५१ मू०-प्रवृत्त्यभावविरोधी लिङथं न विरोध इति चेत्, तर्हि रागरस्यैव तदर्थता स्याद्, अडा, नान्यथासिद्ध तया प्रतिषिद्धत्वात् , । यापीयं विषयान्यथाभावविरोधी प्रवर्तक इति प रिभाषा, तत्रापि विषयान्यथाभावविरोधीति प्रवृत्त्य भावविरोध्येव चेदभिधीयेत प्रागुक्तन्यायः प्रत्युद्रियेत, । विषयस्यान्यथाभात्रमन्तरेण विरुध्यत इति विषया टी०‘ निराकरोति-‘तर्हि’शति, प्रवृत्त्युत्पादनेन प्रवृत्त्यभावविरो धस्य रागेपि सर्वदयमपि तदर्थ.। अस्तु तर्हि तयैवेति शङ्कते-‘‘ अद्दा ” इति, । मनोवेद्य तया साक्षिनिर्भास्यतया वा तस्यान्यत एव सिद्धत्वात्र शब्दर्थते त्युक्तमितेि परिहरति-“ नान्यथा ” इति । विषयकारीयादेरन्यत एव सिद्धे स्त्यपि रागे प्रवृत्त्यभावविरो धभावेन प्रवर्तकत्वाभावादिति, त्वयैव रागप्रवर्तकत्वस्य निराळे तत्वादिति वा परिहरति-“ नान्यथा ” इनि, । दूषपितुं तदीयपरिभाषमनुवदति -‘‘ यापि ” इति, विषयशब्देनोद्देश्यतया प्रवृतिरभिधीयते, अन्यथभावश्च तदभावः तथा च तद्विरोधी प्रवृस्यभावविरोधीति विवक्षित किं वा वि षयशब्दवाच्यो धात्वर्थः तस्यान्यथाभावमन्तरेण विरोधीति, आदी दूषणमाह–“ तत्रापि ” इति, । प्रागुक्तमेव दूषणं स्यादित्यर्थः । द्वितीयपक्षमुत्थापयति- विषयस्य ’” इति, । अन्तरेणे. . ८ G€