पृष्ठम्:न्यायमकरन्दः.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्ववधारणम् । २३३ मू०-पत्तश्च, वाक्यधमेंढ्यमनवसितसङ्गतेरपि स्वार्थ वसायहेतुता नाम, प्रतिवाक्यं वाक्यार्थानामानन्येन वा क्यानां संगतिग्रहणायोगाद्, अतएव समीहितसाधनता विधिपक्षे वेदस्य प्रतिपदं पदार्थेष्वनुवादकस्याप्यलौकिक वाक्यार्थगोचरप्रमितिसाधनता । नच नियोगोऽपि वाक्यप्रमेय एव येनायमन्तरेणापि सङ्गतिग्रहणं मीयेत, पदार्थमात्रसंसर्गो हि वाक्यार्थः टी०–सम्बन्ध(१)ग्रहणनिरपेक्षता कथं वाक्यधर्म इत्यत आह

  • वाक्यधमों दयम् ” इति, । तथापि सम्बन्धग्रहणं किं न

१ स्यादत्वत आह-' प्रतवाक्यम् ” इति । नन्विष्टसाधनस्य प्रमाणान्तरगोचरत्वे तत्रानुवादकत्वात्तदगो चरत्वे च सम्बन्धग्रहणायोगाद्भवन्मतेपि वेदस्य प्रामाण्यं न स्यादि स्खत आह-‘‘ अतएव ' इति, । यत एव वाक्यार्थे वाक्यस्य ११ सम्बन्घग्रहणानपेक्षा अतएवेति यावत्, । इष्टसाधनमात्रेनुवादकानामपि वैदिकपदानां यागादिपदार्थों न्तरसंसृष्टमिष्टसाधनत्वमनवगत वोधयत प्रमाणता न व्याहन्यते, नच तत्र सम्बन्धप्रहणापेक्षा, वाक्यस्य वाक्यार्थे तद्नपेक्षत्वदि तिभावः । नियोगोपि तर्हि वाक्यगम्य इत्यत आह-‘ नच १" । इतं वाक्यार्थत्वाभावं दयितुं वाक्यार्थस्वरूपमाह—‘ पदार्थमात्र १ । (१) अवरक्षविरतैतत्पूर्वं पलितैया, ।