पृष्ठम्:न्यायमकरन्दः.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र३० ययमकरन्छे मू ~~गाद्यनुस्मरणेष्यप्रवृत्तिः सा द्वेषालस्यादिप्रतिबन्धक वशादुपपन्नत नात्र दुर्घटं किंचित्, t तस्मान्नियोग एव प्रवर्तकः, स च कालत्रयविविक्तः शब्दैकसमधिगम्यः कार्यरूपोथविशेष इति । तदपि न विचार्यमाणं चतुरचेतसां चेतसि चातुरीं धत्ते , तथाहि-प्रवृत्यभावविरोधापरपर्यायं प्रवर्तनामात्रं प्रमा णान्तरसिद्धं सङ्गतिग्रहणसमय इति तत्रानुवाबादका लि ङादयःयस्तु विशेषः स लौकिकविशेषान्तरासम्भवा वेदे परशेषानुमानगोचरः, । प्रसक्तप्रतिषेधे सत्यन्यत्तप्रसङ्गाच्छिष्यमाणे सं टी१-मान्याश्रयाविशेषमाह—‘‘सच’’ इति, । ननु कालपि तथेत्यत आह-धी कार्यरूप ” इति, । लोकेपि कार्यरूपोर्थस्तथेत्यत । आह— शब्दैकसमधिगम्य “ इति, । प्रवर्तनासामान्यस्य सङ्गल्यधिगतिसमये ऽवगतवद् बिशेषस्य परिशेषानुमानगोचरम्बान्न शब्दैकगोचरत्वसिद्धिरिति दूषयति तमे ॐ शति, । परिशेषलक्षण परं न्यायभाष्यं दर्शयति-*‘ प्रसक्त ?” इति, शब्दः समवायिकारणजन्यो गुणघदूपादिस्य त्र सामान्यन समवायि कारणेवगते शब्द।श्रयत्वेन प्रसक्तानां पृथिव्यादीन्मां दिक्कालात्मम नसां च तदाश्रयस्वप्रतिषेधेन्यत्र गुणद्वप्रसच्छिष्यमाणे न अस्त्रियः प्रत्ययः शब्दोद्धव्यव्यतिरिकद्रव्याश्रितोण्ड्रयागुणत्वे लति