पृष्ठम्:न्यायमकरन्दः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ न्यायमकरन्दे ०-दिकस्य येनागृहीतसम्बन्धोपि जनयत्ययं विलक्षण विषयमवबोधमिति, नोखल्वसति बलद्धकोपनिपात औत्सर्गिकं शब्दमाखवत्तं सम्बन्धापेक्षाबाधनं सांप्रतं, ।

  • +

K वेदकाद्वाक्यादपूवथाधगतोरत्थ कल्प्यते इति चेद्, न, तस्या एवासम्प्रतपन्नत्वात्, किं बहुना मानान्तर गोचरतायामपूवेताशनस्तद्गोचरताभावे तु न तत्र पद् सङ्गतेःनचापदार्थस्य प्राधान्येन गुणभावेन वा वा क्याथैन्वयसम्भव इति, ।। यववराहादिपददृष्टान्ताभिधानमप्यसुन्दरमेव, युक्तो टी-आह—‘‘नोखलु " ' इनि, । उत्सर्गन्यायसिद्धस्य वळवद्ध कभावेपि परित्यक्तुमयुतत्वमेवमित्यथे , । बाधकमाशङ्कते पूर्ववदी —‘‘ वैदिकाद् "" इति, । परिहर ति-‘‘ नतस्या एव " इति, । न्यायवाधे सति वैदिकशब्दादपू अॅधिगति , सय च तस्यां तदपवाध इति परस्पराश्रयइत्यर्थः, । मानन्तरगोचरत्वे तदभावे च नाऽपूर्वसिद्धिरिति सक्षिप्याह ‘‘ किंबहुना ' " इति, । सङ्गतग्रहणाभावे मापदर्थे वाक्या र्थस्तु किं न स्यादित्यत आह-‘‘ नच ” इति, । सर्वलक्षणा तिरिक्तवक्यार्थ इति शेषःविभुङ्क्ष्वेत्यादावपदथस्यैव वाक्या १५ थत्वात्, । यचषराहादिदृष्टान्तं विघटयति-“ यववराह ” इति, । नच