पृष्ठम्:न्यायमकरन्दः.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वनिर्धारणम् । २२१ मू५-नन्ववसितैव सङ्गतिः कार्यमात्रे, सयं, न तन्मा त्रमपूर्वपदार्थःतन्मात्रत्व च तस्य मानान्तरगोचरत्वा द्,अतो मानान्तरापूर्वमपूर्वमभिधीयत इति प्रलापमात्र मापद्यत, न च मानान्तरागोंचरों सङ्गत्यधगतिः, सम्ब न्धिग्रहणपूर्वकत्वात्तस्याः। नचान्तरेण प्रमाणु सम्बन्धिपरेच्छदः, न च श ब्दादेवाधिगम्य सम्बन्धिनं सम्बन्धावधारणमिति साम्प्र तम्, इतरेतराश्रयापत्तेः, । प्रतीते हि शब्देन सम्बन्धिनि सम्बन्धाधिगतिः, स त्यां च । सम्बन्धाधिगतौ शब्देन तस्य प्रतीत्युपपत्तिरिति, स्वर्गकामपदसमभिव्यवहारानुपपत्यैव सम्बन्धिप्र टी०-अनवसितासङ्गतकस्वमसिद्धमिति शङ्कते -“ ननु ’” इति, यत्रसङ्गतिस्तदेव किमपूर्वमुत तदतिरिक्तमिति विकल्प्य।उँ दू • षयति- ‘‘ सत्यम् ” इति, । तथैव किं न स्यादित्यत आह ६« तन्मात्रखेच ” इति, ।द्वितीये दोषमाह--‘ नच ” इति, अस्तु तर्हि सम्बन्धिग्रहणमिति तन्नाह- ‘‘ नचान्तरेण » इति, । अस्तु तर्हि लिङादिशब्दादेव नियोगं प्रतिपद्य तत्र सम्त्र धग्रहणमिति तत्राह--‘‘ नच " इति, । तदेव स्पष्टयति “ प्रतीते हि " इति, प्रकारान्तरेण सम्बन्धग्रहणमाशङ्कते-" स्वग ’” इति, । स्व ८ १ ५ & //