पृष्ठम्:न्यायमकरन्दः.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१७ न्यायमकरन्द मू ०–को ब्रूयादन्तरेण स्वदृष्टिपक्षपातम् । चिकीर्षतेरेकिणश्च प्रधानभावस्य मानसवेदनीय ताभिधानमनुपलम्भपराहतं नरविषाणभानाभिधानवत्, नच वादिविप्रतिपत्तौ प्रत्यक्षवाचोयुक्तयैवार्थसंप्रति पत्तिसम्भवः, सम्प्रतिपन्नेनैव हि । प्रमाणेन विप्रतिपन्नो वधनयः, नच प्रकृतं सम्प्रतिपन्नं मानसं प्रत्यक्षमिति कथं तेन तदापादनम्, । अस्तु वा पराभमता कायता, तथापि नास प्रवृ तिहेतुः फले व्यभिचाराद, । नच फलसमवायिन्येव कर्तव्यता साधने प्रवृतिहेतु रिति साप्रतं, नो खल्वन्यकर्तव्यताऽन्यत्र प्रवर्तयत्यति _ A C टी०-इति,। ननु चिकीर्षातिरिक्तं प्राधान्यं मानसवेदनीयमित्युक्तं त शाह -“चिकीर्षा” इति, । नरविषाणसस्वभिधानादित्यर्थ , ननु साते प्रत्यक्षे कथं नरविषाणसमस्वभिधानमित्यत आह-‘नच ति, । कस्मादित्यत आह—‘ सम्प्रतिपन्न ” इति, । ततः कि मित्यत आह -‘‘ न च ” इति , । अर्जीवकृस्यापि दूषयति ‘‘ अस्तुवाऽति । साधने प्रवृत्तिहेतुत्वाद्यभिचार इत्याशङ्क्याह €6 न च ” इति । G १ १ 99