पृष्ठम्:भामती.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा.४ व१६]
[भामती]
[३१०]

भाष्यकृता जीवनिराकरणाय स्ह्त्रमिदमवतारितं तत्र मन्द ( धियां नेदं प्रणनिराकरणायेति बुद्दिमा भूदित्याशयवाना ६ । “प्राणनिराकरणस्यापी’ति । ते च बालाक्यजातशत्र सुप्तं पुरुषमाजग्मतुस्तमजातशत्रुर्नामभिरामन्त्रयांचक्रे तृड् त्पाण्डुरवासः सेमराजन्निति । स आ(१)मन्व्यमाणे नेत्त रस्य । तं पाणिनापेषं बोधयांचकार । स वृत्तस्य स वाचाजातशत्रुर्यथैष एतत्सुतोभूदित्यादि सेयं सुप्तपुरु योत्थापनेन प्राणादिव्यतिरिक्तो(२पदेशइति । वाक्यन्वयत ॥ १९ ॥ ननु मैत्रेयब्राह्मणेपक्रमे, याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्त माश्रमं यियासता मैत्रेय्या भार्यायाः कात्यायन्या सवर्थसं विभागकरणउक्ते मैत्रेयी याज्ञवल्क्यं पतिमम्ऋतत्वार्थिना पप्रच्छ । यन्नु मइयं भोः सर्वा पृथ्वी वित्तेन पूर्णं स्या स्किमचं तेनाहृता स्यामुत नेति । तत्र नेति चेवाच या ज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्या ददृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्तेनादृतत्वशा भवे द्यदि वित्तसाध्यानि कर्माण्यदृतत्वाय युज्येरन् । तदेव तु नास्तिज्ञानसाध्यत्वादमृतत्वस्य । कर्मणां च ज्ञानविरोधिनां तत्सद्भावित्वानुपपत्तेरिति भावः । सा चेवाच मैत्रेयी येना इं नाम्हृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूचि । अमृतत्वसाधनमिति शेषः । तनादृतत्वसाध


(१) च। -पा० १ । २ ।

(२) व्यतिरेको-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१५&oldid=141018" इत्यस्माद् प्रतिप्राप्तम्