पृष्ठम्:भामती.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ१ पा. ४ - १ ]
[३०९]

कादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयतइत्यतो वाक्यान्तरं पठति । ‘एतस्मादात्मनः प्राण( इति । अपि च सर्ववेदा न्तसिद्धमेतदित्याच । “‘सुषुप्तिकाले चे”ति । वेदान्तप्रक्रिया यामेवोपपत्तिमुपसंचारव्याजेनाच । "तस्माद्यत्रस्यात्मना य ते निःसंबंधोतः खच्छतरूपमिव रूपमस्येति खच्छतारूपे न तु स्खच्छतैव लयविक्षेपसंस्कारयोस्तत्र भावात् समुदाचर वृत्तिविशेषा(१९)भावमात्रेणेपमानम् । एतदेव विभजते । “उ- पाधिभिरन्तःकरणादिभि“र्जनितं’ यद्विशेषविज्ञानं घटप टदिविज्ञानं तद्वञ्चितं स्वरूपमात्मने, यदि विज्ञानमित्ये वाच्येत ततस्तदविशिष्टमनवच्छिन्नं सत्रहौव स्यात्तच्च नित्य मिति नेपाधिजनितं नापि तद्वदितं खरूपं ब्रह्मस्वभाव स्याप्रवणात् । अत उक्तं विशेषेति । यदा तु लयलक्ष णाविद्योपचूंचितो विक्षेपसंस्कारः समुदाचरति तदा विशे घविज्ञानेत्पादात्खन्नजागरावस्थातः परमात्मने रूपाद्वंशरू पमागमनमिति । न केवलं कीषीतकिब्राह्मणे वाजसनेयेप्ये वमेव प्रत्तरयजीवव्यतिरिक्तमामनन्ति परमात्मानमित्या झ् । ‘अपि चैवमेक ” इति । नन्वत्राकाशं शयनस्थानं त कुतः परमात्मप्रत्यय इत्यत आह । ‘आकाशशब्दले”ति । न तावन्मुख्यस्याकाशस्यात्माधारत्वसंभवः । यदपि च दास सप्तिसचस्खचिताभिधाननाडीसंचारेण सुषुप्त्यवस्थायां पुरी तदवस्थानमुक्तं तदप्यन्तःकरणस्य । तस्माद्दह्रीस्मिन्नन्तरा काशइतिवदाकाशशब्दः परमात्मनि मन्तव्य इति । प्रथमं ।


(१) विशेष—पा ९ ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१४&oldid=141017" इत्यस्माद् प्रतिप्राप्तम्