पृष्ठम्:भामती.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. १ पा.४.१९]
[२९९]

शतिसंख्यानरेधेन तत्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्च विंशतेरेव संख्याया अभावत् कथं तवेषु वर्तते । एवं च के ते पञ्चजना इत्यपेशाय (९) किं वाक्यशेषगताः प्रा णादये गृह्यन्तामत पञ्चविंशतिस्तवनीति विशये तत्त्वा नामप्रामाणिकत्वात्प्राणादीनां च वाक्यशेषे श्रवणात्तत्परि त्याग श्रुतवान्यभृतकल्पनाप्रसङ्ग प्रणादय एव पञ्चजनाः (२)। न च. काखमाध्यंदिनयोर्विरोधान्न प्राणदीनां वाक्यशे घगतानामपि ग्रहणमिति साम्प्रतं, विरोधेपि ख्यबलतया घोडशिग्रहणाग्रहणवद्विकल्पेपपत्तेः । न चेयं वस्तुस्वरूपकथा ऽपिढपासनानुष्ठानविधिर्मनसैवानुद्रष्टव्यमिति विधिश्रवणात् । 'कथं पुनः प्राणादिषु जनशब्दप्रयोग’ इति । जनवाचकः श ब्दे जनशब्दः पच्चजनशब्द इति यावत् । तस्य कथं प्रा शादिष्वजनेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्य स्तमितावयवार्थे समुदायशब्दथै जनशब्दथं नास्तीत्यपर्य नुपेग एव । रूब्यपरित्यागेनैव वृत्यन्तरं दर्शयति । "ज- नसंबन्धाच्चे"ति । जनशब्दभाजःपञ्चजनशब्दभाजः । ननु सत्यामवयवप्रसिद्धे समुदायशक्तिकल्पनमनुपपनं, संभवति च पञ्चविंशत्य तवेष्ववयवप्रसिद्धिरित्यत आह । “‘समT सबलाचेति । स्यादेतत् । समासबलाच्चेद्भढिरास्थीयते दन्त न दृष्टस्तर्हि तस्य प्रयोगे ऽश्वकर्णादिवदृशादिषु । तथा च लोकप्रसिद्धभावान्न रूढिरित्याक्षिपति । कथं पुनरसतीति ।


(१) इति दीक्षायाम्-पा० १ ।

(२) पञ्च पञ्चजनाः -पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३०४&oldid=141002" इत्यस्माद् प्रतिप्राप्तम्