पृष्ठम्:भामती.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. १ पा.४.२]
[२८७]

मित्वैपचारिव न भवति । यथापयन्तृमाणनिराकरणका झायां काकपदं प्रयुज्यमानं बंदिसर्वजन्तु()परं विश यनं । यथा ॥

काकेभ्यो रक्ष्यतामत्रमिति बालोपि नेदितः (२)।
उपघातप्रधातृत्वाच श्वादिभ्यो न रक्षति ॥ इति ।

मन न शरीरबंयस्यात्राकाष्ठ किं तु दुःश्शेधस्वायल स्यैव शरीरस्य, न तु षट्कैशिकस्य स्यूडस्य, तत् ि२) -- टीबीभत्सत्या सुकरं वैराग्यविषयत्वेन शेधयितमित्यत आ । "न चैवं मन्तव्यमिति । विष्णेः, परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमि त्यर्थः । अलं वा विवादेन भवतु सूक्ष्मशरीरं परिशेध्यं तथापि न सांख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्या । "सर्वथापि त्विति ॥

ज्ञेयत्ववचनाच्च ॥ ४ ॥

इतोपि नायमव्यक्तशब्द’ सांख्याभिमतप्रधानपरः। संयैः खलु प्रधानाविवेकेन पुरुषं निःश्रेयसाय शतं वा विभवै वा प्रधानं ज्ञेयत्वेनेपलिप्यते, न चेच जानीयादिति चेपा सीतेति वा विधिविभक्तिप्रतिरस्ति, अपि स्वव्यक्तपदमार्च, न चैतावमा सांख्यस्वतिप्रत्यभिज्ञामं भवतीति भावः । - यत्वावचनस्यचिद्विमाशङ्कव तत्सिद्धिप्रदर्शनार्थं सूत्रम् ॥


(९) सर्वोपहन्तृ-पा० १ । २ ।

(२) चोदितः-पा० १ । २ ।

(3) तब -पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९२&oldid=140963" इत्यस्माद् प्रतिप्राप्तम्