पृष्ठम्:भामती.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[१.१ पा-४.५]
[भारती]
[२८८]

वदतीति चेन्न प्राज्ञो हि प्रकरणात ॥ ५ ॥

निगदव्याख्यातमेस्य भाष्यम् ॥

त्रयाणामेव चैवमुपन्यासः प्रश्न ॥ ६ ॥

वरप्रदानेपक्रमा चि म्वत्थमचिकेतसंबादवाक्यप्रवृत्ति रासमानः . कठवीनां लक्ष्यते । ह्युर्नचिकेतसे (२) डुपि नेन पित्रा प्रतािय तुष्टुचीन् वरान् प्रददै, नचिकोनात प्रथमेन वरेण पितुः सैमनस्थं वने, हितोयेनाग्रिविद्यां, टी येनात्मविद्याम् । वराणामेष वररुढतीय इति.वचनात् । न तु तत्र वरप्रदाने प्रधानगेचरे स्तः प्रश्नप्रतिवचने । तस्मात्कठ वनष्बनिजवपरमामपरैव वापथप्रवृत्तिर्न त्वप्रक्रान्तप्रधानपरा भवितुमर्चनीया । “इतञ्च न प्रधानस्याव्यक्तशब्नयम" मिति । अन्त तइदं प्रपञ्चमि गुजं च सनातनमि त्यनेन व्यवचितं जीवविषयं यथा तु मरणं प्राप्याम्मा भ बति गैनमेत्यादिशनिवचनमिति योजना । अचार वेद बः किं जीवपरमामनेरेक एव प्रश्नः किं वान्ये व येयं प्रेते मनुष्यहति प्रक्षेन्यश्च परमासने ऽन्यत्र धर्मादि त्यादिः । एकवे चक्रोिषचयाणामि"ति । भेदे तु सैम


(१) संवादरूपा-पा० ।

(२) मृत्युः किख नचिकेतसे-पा० । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९३&oldid=140967" इत्यस्माद् प्रतिप्राप्तम्