पृष्ठम्:भामती.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.ख.१]
[२८१]

गणत श्राज्ञः । अपि तु प्रधानसङ्गावमा-बम् । न च मत्सङ्गाक् माण जन्माद्यस्य यत इति ब्रह्मखशणस्य किं चिद्दीयते । तस्मादनर्थक उत्तरः । संदर्भ इत्यत श्राच्छ् । “ब्रह्मजिज्ञासां प्रतिश्याये'ति । न प्रधानस्सङ्गावमा प्रतिपादयन्ति मचत्तः परमव्यक्तमित्यादयः (१) किं तु जगत्कारणं प्रधानमिति म चतः परमित्बव दि परशब्दे ऽविप्रकृष्टपूर्वकालत्वमाच् । तथा च कारणत्वम्, अञ्जामेकामित्यादीनां तु कारणत्वा भिधानमस्फुिटम् । एवं च लशखव्यभिचारात् (२)स्ट्व्यभि चाराय युक्त उत्तरखसंदर्भारम्भ इति । पूर्वषश्यति । “तत्र य एवे'ति । सांख्यप्रवादरूढिमाच्छ् । “तंत्राव्यक्त' मिनि । सांख्यस्म्मृतिप्रसिद्धे केवल रुढिरवयवप्रसिद्धाप्य मूढश्ऋादिचीनत्वाचेति । श्रुतिरुक्ता । स्मृतिष सांख्यीया । न्याय ।

‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृक्ष । कारणकार्यविभागादविभागाद्वैश्वरूप्यख ॥

इति । न च महतः परमव्यक्तमिति प्रकरणपरिशेषाभ्या मव्यक्तपदं शरीरगेोचरम् । शरीरस्य शान्तधेोरमूढरूषश


(१) मव्यक्तमजामेकामित्यादयः-पा० ४ ।

(२) व्यभिचारापचौ-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८६&oldid=140957" इत्यस्माद् प्रतिप्राप्तम्