पृष्ठम्:भामती.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १ पा.४ ख. १]
[भामती]
[२८२]

चतइति प्राझे, उच्यते । “नैतदेवं नक्षेतत्काठकं वाक्य'मि- ति । लैौकिकी चि , प्रसिद्धिः । रूढिर्वेदार्थनिर्णये निमि तं तदुपायत्वात् । यथाङ्गः । यएव खेोकिकाः शब्दास्तएव वैदिकास्तएव चैषामर्था इति । न तु परीशकाणां पारिभा षिकी पैौरुषेयो हि सा न वेदार्थनिर्णयनिबन्धनसिद्धेष धादिप्रसिद्विवत् । तस्राढितस्तावन्न प्रधानं प्रतीयते ये गखन्यत्रापि तुल्यः । तदेवमव्यक्तयुतावन्यथासिद्धायां प्र करणपरिशेषाभ्यां शरीरगेोचरोयमव्यक्तशब्दः । यथा चा स्य तङ्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यते । तेषु शरीरा दिषु मध्ये विषयांस्तङ्गोचरान् विद्धि । यथा ऽ ऽध्वा नमालम्ब्य, चलत्येवमिन्द्रियच्छयाः खगोचरमालम्ब्येति । श्रा त्मा भेत्तेत्याहुर्मनीषिणः । कथमिन्द्रियमनेायुक्त येोगेो य था भवति । इन्द्रियार्थमनःसंनिकर्षेण हि श्रात्मा गन्धादीनां भेोक्ता । प्रधानस्याकाङ्क्ष्शावते वचनं प्रकरणमिति गन्तव्यं विष्णेः परमं पदं प्रधानमिति तदाकाङ्गामवतारयति । “तैशेन्द्रियादिभिरसंयते"रिति । असंयमाभिधानं व्यतिरेक मुखेन संयमावदातीकरणं, परशब्दः श्रेष्ठवचनः । नन्वान्तर खेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाक्षेभ्येो गन्धादिभ्यः श्रे छत्वं स्यादित्यत . आच । “श्रयर्था ये शब्दादय” इति । ना तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच विवशाधीनं द्य चेभ्यधेन्द्रियेभ्यो.ऽतियुचतया ऽर्थानां प्राधान्यं श्रुत्वा वि शितमितीन्द्रियेभ्ये-ऽर्थानां प्राधान्यात् परत्वं भवति । न्ना णजिज्ञावाक्चशुश्रेोचमनेाचस्तत्वचे दीन्द्रियाणि श्रुत्वाष्टै।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८७&oldid=140958" इत्यस्माद् प्रतिप्राप्तम्