पृष्ठम्:भामती.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र १पा ३ .४२]
[भामती]
[२७८]

सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥

श्रादिमध्यावसानेषु संसारिप्रतिपादनात् ।
तत्परे ग्रन्थसंदर्भ सर्वे तत्रैव येोज्यते ॥

संसायैव तावदात्मा ऽचकारास्पदं प्राणादिपरीतः सर्व जनसिद्धः । तमेव च येोयं विज्ञानमयः प्राणेष्वित्यादिश्रुति संदर्भ श्रादिमध्यावसानेष्वाग्दृश्तीति तदनुवादपरो भवितुम ति । एवं च संसार्यात्मैव क चिट्पेच्य मचान् संसारस्य चानादित्वेनानादित्वादत उच्यते, न तु तदतिरिक्तः कश्चिद त्र नित्यशण्डूबुद्दमुक्तखभावः प्रतिपाद्यः ! यत्तु सुषुप्त्युत्क्रा न्येाः प्राज्ञेनात्मना परिष्वक्त इति भेदं मन्यसे, नासै भे दः, किं स्थायां विशेषविषयाभावात्संपिण्डितप्रज्ञेन प्राज्ञेनात्मना ख भावेन परिष्वती न किं चिदेत्यभेदेपि भेदवदुपचारेण येोजनीयम् । यथाज्ञः ‘प्राज्ञः संपिण्डितप्रज्ञ' इति । पत्या दयश्च शब्दाः कार्यकरणसंघातात्मकस्य जगते जीवकर्मा र्जिततया तद्भाग्यतया च येोजनीयाः । तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यतइति प्राप्तम् । एवं प्राप्तउच्यते । ‘सुषुप्युत्क्रान्येभेदेन' व्यपदेशादित्यनुवर्तते। श्रयमभिसंधिः। कि संसारिणे ऽन्यः परमात्मा नास्ति, तस्मात्संसार्या त्मपरं येायं विज्ञानमयः प्राणेष्विति वाक्य,माचेोखिदिच्छ् संसारिव्यतिरेकेण परमात्मनेो ऽसंकीर्तनात्संसारिणवादि मध्यावसानेष्ववमशत्सार्यात्मपरं, न तावत्संसार्यतिरिक्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८३&oldid=140955" इत्यस्माद् प्रतिप्राप्तम्