पृष्ठम्:भामती.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ १पा.३ख.३४]
[भामती]
[२६८]

कस्य विङ्कमे ऽवगाचतइति । अथैष सवचनादात्मने। ऽत्यन्तनिकर्षमुत्कर्षकाष्ठां च रैकस्यापश्रुत्य विषण्णमानसे जानश्रुतिः कितवइवात्पराजितः पैौनःपुन्येन निःश्वसत्रुद्देलं कथमपि निशीथमतिवाच्यांबभूव । तते निशान्त(१)पिश नमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलवर्यनि धेषमाकए तरुपतलख् एव राजैकपदे यन्तारमाझ्यादिदे श, रैवाक्षयं ब्रह्मविदमेकरतिं सयुवानमतिविक्तेिषु तेषुतेषु विपिनगनिकुञ्जनदीपुलिनादिप्रदेशेष्वचिष्य प्रयत्न्नते ऽस्र भ्यमाचक्ष्वेति । स च तत्रान्विष्यन् क चिदतिविविते देश शकटस्याधस्तात् पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत्। दृष्टा च रैकोयं भवितेति प्रतिभावानुपविश्य सविनयमप्रा ीत् त्वमसि हे भगवन् स्युग्वा रैवा इति । तस्य च रै कभावानुमतिं च तैरिङ्गितैर्गाईस्येच्छां धनायं चेत्रीय यन्ता राज्ञे निवेदयामास । राजा तु तं निशम्य गवां षट्शतानि निष्कं च चारं चाश्वतरीरथं चादाय सत्वरं रै क प्रतिचक्रमे । गत्वा चाभ्यवाद के रैक गवां षट्शता नीमानि निष्कश्च चारवायमश्वतरीरथ एतदादत्ख, अनुशा धि मां भगवन्निति । अथैवमुक्तवन्तं प्रति साटापं च सस्पृच् चेावाच रैकः । अच् चारेत्वा शूद्र तवैव सच गेभिरखि ति । अचेति निपातः साटेोपमामन्त्रणे । चारेण युक्ता इत्वा गन्त्री रथे चारेत्वा गेोभिः सच तवैवास्तु किमेत


(१) निशावसान-पा० १ । २ ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७३&oldid=140924" इत्यस्माद् प्रतिप्राप्तम्