पृष्ठम्:भामती.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा.३ख.३४]
[२६७]

किलाचेोपाख्यायते । जानश्रुतिः पेत्त्रा च तेषुतेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पू एर्णानतिथिभ्य आवसथान्कारयामास । सर्वतः एत्चैतेष्वाव स्थेषु ममान्नपानमर्थिन उपयेच्यन्त(१)इति । अथास्य रा शेो दानशैण्डस्य गुणगरिमसंताषिताः सन्तेह देवर्षये - सरूपमास्थाय तदनुयचाय तस्य निदाघसमये दोषा ऋग्र्य तलस्थस्योपरि मालामाबध्याजम्मुस्तेषामग्रेसरं चसं संबेाध्य जानश्रुतेरस्य पैत्त्रायणस्य द्युनिशं द्युलेोकश्राथतं ज्योति स्तन्मा प्रसाङ्गीर्मितत्त्वा धाशीदिति । तमेवमुक्तवन्तमग्रगामी इंसः प्रत्युवाच । बकं वरमेनमेतत्सन्तं सयुवानमिव रेवक मात्थ । अयमर्थः (२) । वर इति सेोपचासमवरमाच् (३) । अथ वा वरो वराकेोयं जानश्रुतिः । कमित्याक्षेपे, यस्माद्य वराकस्तस्मात्कमेनं किंभूतमेतत्सन्तं प्राणिमात्रं रैकमिव स युवानमात्थ । युग्वा गन्त्री शकटी तया सच वर्ततइि सयुग्वा रैवास्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रे कस्य हि ज्येतिरसङ्कां न त्वेतस्य प्राणिमानस्य । तस्य ि भगवतः पुण्यज्ञानसंपन्नस्य (४) रैकस्य ब्रह्मविदा धर्मे चैले कोद्रवर्तिप्राणभृन्माधर्मौन्तर्भवति न पुना रैकधर्मकक्ष


(१) उपभोक्ष्यन्ते-पा० 3 ।

(२) ‘अयमर्थः’-3 नास्ति ।

(३) सोपहासमुत्तरमाह-पा० 3 ।

(४) पुण्यज्ञानसंभारसंभूनस्य -पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७२&oldid=140923" इत्यस्माद् प्रतिप्राप्तम्