पृष्ठम्:भामती.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.३ख.३४]
[भामती]
[२६६]

सामथ्र्यीभावान्न शूद्रेो ब्रह्मविद्यायामधिष्ठत इति सिद्धम् । ‘यशे ऽनवकृ”इति यज्ञयच्णमुपलक्षणार्थम् । विद्याया मनवकृप्त इत्यपि द्रष्टव्यम् । सिद्धवदभिधानस्य न्यायपूर्वक त्वान्यायस्य चेोभयत्र साग्यात् । द्वितीयं पूर्वपशमनुभाषते । “यत्पनः संवर्गविद्याया”मिति । दूषयति । “न तलिङ्गम्” । कुतः । “न्यायाभावात्' । न तावच्छद्रः संवर्गविद्यायां साशावाद्यते । यथैतया निषादस्थपतिं याजयेदिति निषा दखपतिः किं त्वर्थवादगते ऽयं शूद्रशब्दः स चान्यतः मिङ्कमर्थमवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः । श्रस्माकं त्वन्यपरादपि वाक्याट्सति बाधके प्रमाणान्तरेणा थेवगम्यमाने विधिना चापेशितः खीक्रियतएव । न्यायया स्मिन्नर्थे उक्तो बाधकः । न च विध्यपेक्षा ऽस्ति, द्विजात्य धिकारप्रतिलम्भेन विधेः पर्यवसानात् । विध्युद्देशागतत्वे त्वयं न्यायेो ऽपाद्यते वचनबलान्निषादस्यपतिवन्न त्वेष विधुद्देश गत इत्युक्तम् । तस्मान्नार्थवादमाचाच्छूद्राधिकारसिद्धिरिति भावः । अपि च किमर्थवाद्बलाद्दिद्यामात्रे ऽधिकारः शू - द्रस्य कल्प्यतां (१) संवर्गविद्यायां वा । न तावद्दिद्यामाबद्भ त्याच् । “कामं चाय'मिति । नहि संवर्गविद्यायामर्थवाद श्रुतेो विद्यामात्रेधिकारिणमुपनयत्यतिप्रसङ्गात् । अस्तु तर्चि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आच । “अर्थवाद खत्वादिति । तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैतद्युक्तं. तुल्यं चि संप्रदायिकमित्यत आह । “शक्यते चायं -


(१) कल्प्यते- -पा० १ | २ |कल्पते-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२७१&oldid=140922" इत्यस्माद् प्रतिप्राप्तम्