पृष्ठम्:भामती.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा ३ख.१४]
[भामती]
[२०८]


दन्वेष्टव्यं विजिज्ञासितव्यं च उत दइराकाश इति । यदा पि दइराकाशे ऽन्वेष्टव्यस्तदापि (१) किं भूताकाश श्राचे शारीर श्रात्मा किं वा परमात्मेति संशयचेतुं पृच्छति । “कुत” इति । तद्धेतुमाच् । “आकाशब्रह्मपुरशब्दाभ्या'- मिति । तत्र प्रथमं तावताकाश एव दचर इति पूर्वप रुशयति । "तत्राकाशब्दस्य भूताकाशे रूढत्वादिति। - ष तु बङ्गतरोत्तरसंदर्भर्विरोधातुच्छः पूर्वपश इत्यपरितेोषेण पशान्तरमालम्बते पूर्वपक्षी । “अथ वा जीवे दच्र इति प्राप्त” युक्तमित्यर्थः । तत्र

श्राधेयत्वाद्विशेषाद्दा (२) पुरं जीवस्य युज्यते ।
देचेो न ब्रह्मणे युक्तो हेतुद्वयवियेोगतः ।

श्रसाधारणेन हि व्यपदेशा भवन्ति । तद्यथा, शिति जलपवनबीजादिसामग्रीसमवधानजन्मा ऽप्यडुरः शालिबो जेन व्यपदिश्यते शाख्यडुर इति । न तु शित्वादिभिः, ते षां कार्यान्तरेय्वपि साधारण्यात् । तदिच् शरीरं ब्रह्म विकारो ऽपि न ब्रह्मणा व्यपदेष्टव्यम् । ब्रह्मणः सर्ववि कारकारणत्वेनातिसाधारण्यात् । जीवभेदधर्माधर्मपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यतइति युक्तम् अपि च ब्रह्मपुरइति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन संबन्धव्यम् । न च ब्रह्मणः खे मदिग्नि व्यवस्थितखानाधे यस्याधारसंबन्धः कवयते । जीवख्खाराग्रमात्र इत्याधेये भ


(१) स्तदा- पा० १ । २५ । 3 । ४ ।

(२) द्विशेषाच- पा० १ । २ । ३ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१५&oldid=139400" इत्यस्माद् प्रतिप्राप्तम्