पृष्ठम्:भामती.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा ३ रू. १४]
[२०६]

वति । तस्माद् ब्रह्मशब्देा रूढिं परित्यज्य देवादिदृच्णन या जीवे यैगिको वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उ पधानानुपधाने तु विशेषः । “वाच्घत्वं' गम्यत्वम् ॥ खादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्डरीकदच्रगे चरता त्वन्यस्य भविष्यति, वत्सराजस्य पुरवेज्जयिन्यां मै त्रस्य सदोत्यत आच । “तव पुरखामिन' इति । अयमर्थः । वेश्म खखधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरखा मिनः प्रकृतत्वात्तेनैवाधेयेन संबद्धं सदनपेक्ष्णं नाधेयान्तरेण संबन्धं कल्पयति । नन तथापि शरीरमेवास्य भागायतन मिति केो हृदयपुण्डरीके ऽस्य (१) विशेषेो यत्तदेवास्य (३) सोत्यत आह । ‘मनउपाधिकश्य जीव' इति । ननु म नेापि चलतया सकलदच्छवृत्ति पर्यायेणेत्यत आह । “मनश्च प्रायेणे'ति । श्राकाशशब्दश्चारुपत्वादिना. सामान्येन जीवे भाक्तः । अस्तु वा भूताकाशएवायमाकाशब्देो दच्रोखिम न्नन्तराकाशइति, तथाप्यदेोष इत्याह । “न चात्र दचरख्या'- काशस्या“न्वेष्यत्व'मिति । एवं प्राप्त उच्यते । भूताकाशस्य तावन्न दच्छ्रत्वं यावान्चा ऽयमाकाशस्तावानेषेोन्तर्रदय आ काश इत्युपमानविरोधात् । तथाहि । तेन तस्येोपमेयत्वं रामरावणयुद्ववत् । अगत्या भेदमारोप्य गतैौ सत्यां न युज्यते । अस्ति तु चराकाशस्य ब्रह्मत्वेन भूताकाशाङ्गेदेनेोपमानस्य


(१) पुण्डरीकस्य- पा० १ | २ | 3 ।

(२) यत एतदेवास्य- पा० १ | 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१६&oldid=139405" इत्यस्माद् प्रतिप्राप्तम्