पृष्ठम्:भामती.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[च.१ पा३ खू.१३]
[२०७]

तव्यश्च द्रष्टव्यश्च भवति । तदिदमुक्तम् । न चाच जीवघन शब्देन प्रकृतेो ऽभिध्यातव्यः परः पुरुषः परामृश्यते, किं तु जीवघनात् परात् परो येो ध्यातव्ये द्रष्टव्यश्च तमेव क थयितुं जीवघने जीवः खिल्यभावमुपाधिवशादापन्नः स् उच्यते । स सामभिरुनीयते ब्रह्मलेाकमित्यनन्तरवाक्यनि दिष्टा ब्रह्मलेाकेो वा जीवघनः । स हि समस्तकरणात्म न सूत्रात्मने हिरण्यगर्भस्य भगवते निवासभूमितया क रणपरिवृतानां जीवानां तत्र संघात इति भवति जीव घनः । तद्देवं त्रिमात्रेाकारायतन परमेव ब्रह्मोपास्यम् । अ त एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्वात्, क्रमेण च सम्यग्दर्शनेोत्पत्तौ मुक्तिः । ‘ब्रह्म वेद ब्रह्मव भवती '- ति तु निरुपाधिब्रह्मवेदनविषया श्रुतिः । अपरं तु ब्रहौकैक मात्रायतनमुपास्यमिति मन्तव्यम् ॥

दहर उत्तरेभ्यः ॥ १४ ॥

“अथ यदिदमस्मिन्ब्रह्मपुरे दचरं सूच्वां गुचाप्रायं पुण्ड रोकसंनिवेश वेश्म दच्छ्रो ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्त स्तदन्वेष्टव्यम्” । श्रागमाचार्यपदेशाभ्यां श्रवणं च, तद विरोधिना तर्केण मननं च, तदन्चेषणं तत्पूर्वेकेण चादर नैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेण साक्षात्का रो विज्ञानम् । विशिष्टं त् ितज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् । अत्र संशयमाच । “तत्रे'ति । तत्र प्र थमं तावदेष संशयः । किं ट्चराकाशादन्यदेव किं चि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२१४&oldid=139399" इत्यस्माद् प्रतिप्राप्तम्