पृष्ठम्:भामती.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-पा३ इ.७]
[भामती]
[१६८]

जोव उपाधिरहितेन रूपेण ब्रह्मास्खभाव उदासीन ऽभीता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भे कृत्वमुक्तम् । तथा चेत्थंभूतं जीवं कथयतानेन मन्त्रव ऍन शृभ्वाद्यायतनं अद्भव कथितं भवति। उपाध्यवच्छिन्न छ जीवः प्रतिषिदो भवतीति न पैङ्गिब्राह्मणविरोध इत्य र्थः । ‘प्रपञ्चार्थमिति । तन्मध्ये न पठितमितिं कृत्वाचि- न्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥

भूम सप्रसदादध्युपदेशत् ॥८॥

नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शेयमात्मानं मन्यमाने भगवन्तमात्मज्ञमाजानसिद्धे महायोगिनं सनत्कु- मारमुपससाद । उपसद्य चोवाचभगवन्ननात्मज्ञताजनि- तशोकसागरपारमुत्तारयतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण नामब्रहृत्युपास्सेत्युक्ते नारदेन पृष्टं किं ना ना स्वैस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनं वाग्वा व नाप्ने ऽयसी । तदेवं नारदसनत्कुमारयोर्भयसि प्र औत्तरे वागिन्द्रियमपक्रम्य मनःसंकल्पचित्तध्यानविज्ञान बलात्र तोयवायुसञ्चिततेजोनभस्मराश्शप्राणेषु पर्यवसिते । कर्तव्याकर्तव्यविवेकः संकल्पःतस्य कारणं पूर्वापरविषयनि मित्तप्रयोजननिरूपणं चित्तम् । स्मरः, स्मरणम् । प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभि इष्टान्तेन सर्वप्रनिष्ठत्वेन च प्राणश्चयस्वदर्शिने ऽतिवादि त्वेन च नामादिप्रपच्चदाशन्ताङ्गयष्यमुवा ऽgष्ट | एव ना ना-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०५&oldid=139100" इत्यस्माद् प्रतिप्राप्तम्