पृष्ठम्:भामती.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[च.१पा ३ .४]
[१६७]

“न वापाधिपरिच्छिन्नस्ये'ति । “न सम्यक् संभवति” ना असमित्यर्थः । भेोग्यत्वेन चि श्रायतनत्वभतिक्तिष्टम् । स्या देतत् । यद्यतच्छब्दत्वादित्यचापि चेतुरनुक्रष्टव्ये, चन्त क स्रात्पृथग्येोगकरणं, यावता न प्राणभृदनुमाने इत्येक एव येगः कस्मान्न कृत इत्यत्त श्राद्द । “पृथगि”ति । भेदव्य पदेशादित्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, त चैकयेोगकरणे दुर्विज्ञानं स्यादिति ॥

प्रकरणात् ॥६॥

न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वे ज्ञातं भवति किं तु ब्रह्मण्येवेति ॥

स्थित्यदनाभ्यां च ।। ७ ।।

यदि जीवेा चिरण्यगर्भ वा द्युभ्वाद्यायतनं भवेत्, त तस्तत्प्रकृत्यानश्मन्नन्ये श्रभिचाकशीतीति परमात्माभिधान माकमिक प्रसज्यत । न च हिरण्यगर्भ उदासीन,स्तस्या पि भेतृत्वात् । न च जीवात्मैव द्यभवाद्यायतनं, तथा स ति (१) स एवात्र कथ्यते तत्कथनाय च ब्रह्मापि कथ्यते , अन्यथा सिद्धान्ते ऽपि जीवात्मकथनमाकमिक स्यादिति वाच्यम् । यतेो ऽनधिगतार्थावबेोधनखरसेनाम्नायेन प्राण भृन्मात्रप्रसिद्वजीवात्माधिगमायात्यन्तानवगतमलैौकिक ब्र ह्मावबोध्यतइति सुभाषितम् । “यदापि पैहुपनिषत्छ तेन व्याख्यानेनेति । तत्र ह्यनन्नन्नन्ये अभिचाकशीतीति


(१) तथा च-पा० १ ॥ ५ ॥१॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०४&oldid=139098" इत्यस्माद् प्रतिप्राप्तम्