पृष्ठम्:भामती.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१प.३ख.१]
[भामती]
[१९६]

मेोचनात्मज्ञानभावनयेोरेव विधेयत्वेन प्राधान्यान् । श्रात्म नस्तु द्रव्यस्याव्यापारतया ऽविधेयत्वात् । विधेयस्य व्यापारस्यैव व्यापारवते ऽभ्टतत्वसाधनत्वात् । न चेदमैकान्तिक यत्प्रधा नमेव सर्वनाम्ना परामृश्यते । क चिदयेोग्यतया प्रधानम

मुक्तोपसृष्यव्यपदेशात् ॥ २ ॥

द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुतैरुपखण्यं व्यपदिश्यते भिद्यते हृदयग्रन्थिरित्यादिना । तेन तद् द्युभ्वाद्यायतन विषयमेव । ब्रह्मणश्च मुक्तोपखण्यत्वं ‘यदा सर्वे प्रमुच्यन्त'इ- त्यादैौ श्रुत्यन्तरे प्रसिद्दम्। तस्मान्मुक्तोपखण्यत्वाद् द्युभ्वाद्या यतनं ब्रह्मति निीयते । हृदयग्रन्थिश्वाविद्यारागद्वेषभयमेो तद्रह्मा तथोक्तम् । तस्मिन्ब्रह्मणि यदृष्टं दर्शनं तस्मिंस्तदर्थे मिति यावत् । यथा ‘चर्मणि दीपिनं छन्तीति चर्मार्थमि ति गम्यते । नामरूपादित्यप्यविद्याभिप्रायम् । ‘कामा येस्य चदि खिता' इति कामा इत्यविद्यामुपलक्षयति ।

नानुमानमतच्छब्दात ॥ ३ ॥

नानुमानमित्युपलक्षणं, नाव्याकृतमित्यपि द्रष्टव्यै, चेतेोरु भयत्रापि साम्यात् ॥

प्राणभृच ॥ ४ ॥

चेनातच्छब्दत्वं चेतुरनुकृष्यते । खयं च भाष्यष्टाहंतुमाच ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०३&oldid=139015" इत्यस्माद् प्रतिप्राप्तम्