पृष्ठम्:भामती.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-१ पा . ३ दल १]
[भामती]
[१९४]

नामरूपबजशक्तिभूतमव्याकृतं तद्वचनं श्वभ्वाद्यायतनं, त जिन्प्रामाणिकं सर्वस्येतस्योपपत्तेः । एतदपि प्रधानापन्या- सेन सूचितम् । अथ तु साझाछुत्युक्तं द्युभ्वाद्यायतनमा क्रियसे, ततो वायुरवातु । 'वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति श्रुतेः । यदि त्वात्मशब्दाभिधेयत्वं न विद्यतइति न परितु व्यसि, भवतु तर्षि शरीरस्तस्य भोक्तुर्भाग्यान् थुप्रभृतीन् । प्रत्यायतनत्वात् । यदि पुनरस्य द्युभ्वाद्यायतनस्य सर्वज्ञश्रुते रत्रापि न परितुष्यसि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वशः क्षत्रमा द्युभ्वाद्यायतनम् । तस्य द्वि कार्यत्वेन पा- रवत्वं चाह्तात्परब्रह्मणे भेदवेत्यादि सर्वमुपपद्यते । अ- यमपि वायना वै गैनतम दूत्रेणेति अतिमुपन्यस्यता हाचितः। तस्मादयं द्युप्रभृतोनामायतनमिति । एवं प्राप्ते ऽभिधयते । चुवाद्यायतनं परब्रह्मवन प्रधानाव्याकृतवायुशरीरविर- ण्यगर्भः । कुतः । खशब्दात् ।

धारणाद्वा ऽष्टतत्वस्य साधनाद्वा ऽस्य सेतुना ।
पूर्वपक्षे ऽपि मुख्यार्थः सेतुशब्दो दि नेष्यते ॥

नचि मृदारुमयी मूर्तः पारावारमध्यवर्ती पाथसां विधा रकी लोकसिद्व सेतुः प्रधानं वा ऽव्याहृतं वा वायुर्वा - वे वा हत्रामा वा ऽभ्युपेयते । किं तु पारवत्तामात्रपरो लाक्षणिकः सेतुशब्दोभ्युपेयः । संस्माकं पारवशावॐ विध- रणत्वमात्रेण योगमात्राढूढिं परित्यज्य (१ प्रवर्यति। जीवा


(१) परिंत्यन्य शुभ्वाद्यायतने -पा० ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२०१&oldid=138844" इत्यस्माद् प्रतिप्राप्तम्