पृष्ठम्:भामती.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र. १पा. २. १५]
[१७७]

काशमिति प्रतीतिः स्यात् । न चैतत्प्रतीकत्वमिष्टम् (१) । खैौकिकस्य तुखस्य साधनपारतन्त्र्यं चयिष्णुता चामयतेन सह वर्ततद्वति सामयं तुखम् । तदेवं व्यतिरेके देोषमु ोभियान्चये गुणमात् । “इतरेतरविशेषितैौ त्विति । तद् र्थयेोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते । सुखशब्दस मानाधिकरणे हि खंशब्दे भूताकाशमर्थ परित्यज्य ब्र ब्रह्मणि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशि ष्यमाणं (२) सामयाद्यावृत्तं निरामयं भवति । तस्मादुपप न्नमुभयेोपादानम् । ब्रह्मशब्दाभ्यासस्य प्रयेोजनमाच् । “तव द्वितीय” इति । ब्रह्मपदं कपदस्यापरि प्रयुज्यमानं शिरः, एवं खंपद्स्यापि ब्रह्मपदं शिरो ययेः कर्खपट्येास्ते ब्रह्मशि रसी, तयोर्भवेो ब्रह्मशिरस्खम् । अस्तु प्रस्तुत किमा यातमित्यत श्राद्द । “तदेवं वाकयेोपक्रम"इति । नन्वमिभिः पूर्वं निर्दिश्यतां ब्रह्म, य एषेोक्षणीत्याचार्यवाक्ये ऽपि तद वानुवर्तनीयमिति तु कुत इत्याच् । “श्राचार्यस्तु ते गति वतेति च गतिमात्राभिधान'मिति । यद्यप्येते भिन्नवतृणी वाक्ये तथापि पूर्वण वक्ता एकवाक्यतां गमिते, गतिमात्रा भिधानात् । किमुक्तं भवति । तुभ्यं ब्रह्मविद्याऽसाभिरू पदिष्टा, तद्विदस्तु गतिर्नेक्ता, तां च किं चिदधिकमाध्येयं पूरयित्वाऽऽचार्य वच्यतीति । तदनेन पूर्वासंबद्धार्थान्तर विवशा वारितेति । अथैवमििभरुपदिष्टे प्रेषित श्राचार्यः


(१) न चैतदिष्टम्-पा० ४ ।

(२) विशेष्यमाणं-पा० २ | 3 | ४ |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८४&oldid=137095" इत्यस्माद् प्रतिप्राप्तम्