पृष्ठम्:भामती.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा२६.१५]
[१७६]

नमवधीर्यचार्यः प्रेषितवान्, ततेो ऽतिदूनमानसमग्निपरिच रणकुशलमपकेसलमपेत्य त्रये ऽग्नयः करुणापराधीनचेत सः श्रद्दधानयाऽसौ दृढभक्तये समेत्य ब्रह्मविद्यामूचिरे प्रा णे ब्रह्म क ब्रह्म खं ब्रह्नोति, अथेपकोसल उवाच, वि जानाम्यच प्राणी ब्रह्मति, स हि खूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद् ब्रह्मति, किं तु क च खं च ब्रहोत्ये तन्न विजानामि, नहि विषयेन्द्रियसंपर्कजं सुखमनित्यं खेाक्रसिद्धं, (१) खं च भूताकाशमचेतनं ब्रह्म भवितुमर्चति, अथैनमग्नयः प्रत्यूचुः, यद्याव क तदेव रख यदेव खं तद्देव कमिति । एवं संभूयेवा प्रत्येकं च खविषयां विद्यामूचुः पृथिव्यग्रिन्नमादित्य इत्यादिना, पुनस्तएनं संभूयोचुः, ए षा सेोस्य तेस्मद्दिद्या प्रत्येकमुक्ता खविषया विद्या, आत्म विद्या चास्माभिः (२) संभूय पूर्वमुक्ता प्राणेो ब्रह्म क ब्रह्म खं ब्रह्मति, श्राचार्यस्तु ते गतिं वक्ता ब्रह्मविद्येयमुक्ता साभिर्गतिमात्रं त्ववशिष्टं नेोक्तम्, तत्तु विद्याफलप्राप्तये जाबालखतवाचार्ये वच्यतीत्युवा ऽग्रय उपरेमिरे । एवं व्य वस्थिते यद्दाव कं तदेव खं यदेव खं तदेव कमित्येतहा पष्ट भाष्यकार । “तत्र खंशब्द'इति । “प्रतीकाभि प्रायेणे'ति । श्राश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः प्रतीकः । यथा ब्रह्मशब्दः परमात्मविषयेो नामादिषु क्षिप्यते । इ दमेव तद्रह्म शेयं यन्नामेति । तथेदमेव तब्रह्म यहूता


(१) मनित्यं कं लोकसिद्ध-पा० ४ ॥

(२) च याऽस्माभि:-पा० २ ॥ ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१८३&oldid=137094" इत्यस्माद् प्रतिप्राप्तम्