पृष्ठम्:भामती.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-१ पा-१.२४]
[१५३]

स्योपासनमुपपन्नम् । शेषं निगदव्याख्यातं भाष्यम् ॥

छन्दोभिधानान्नेति चेन्न, तथा चेतो

प्रीणनिगदात्तथाहि दर्शनम् ॥२५॥

पूर्ववाक्यस्य चि ब्रह्मार्थत्वे सिदे स्यादेनदेवं, न तु - ब्रह्मार्थमपि तु गायत्यर्थम् । ‘गांयत्री वा इदं सर्वं भूतं यदिदं किं चेति गायत्रों प्रकृत्येदं श्रूयते 'त्रिपादस्याम्टतं दिवोति । नन्वाकाशस्तल्लिङ्गादित्यनेनैव गतार्थमेतत् । त याचि। तावानस्य मचिमेत्यस्याग्दृचि ब्रह्मा चतुष्पादुक्तम्। सैव च तदेतदृचाभ्यनूक्तमित्यनेन संगमितार्था ब्रह्मालिङ्गम्। एवं गायत्री वा इदं सर्वमित्यशरसंनिवेशमात्रस्य गायत्र्या न सर्वत्व()मुपपद्यते । न च नपृथिवशरीरध्दयवादाः णात्मत्वं गायत्र्याः खरूपेण संभवति । न च ब्रह्म२पुरु घसंबन्धित्वमस्ति गायत्र्याः । तस्माज्ञायत्रीद्वारा ब्रह्मण ए वोपासना न गायत्या इति पूर्वेणैव गतार्थत्वादनारभण- यमेतत्। न च पूर्वंन्यायकारणे ख़त्रसंदर्भ एतावान् युक्तः । अच्यते । अस्त्यधिकाश । तथाहि । गायत्रोदारा अ ओोपासनेति कोर्थः । गायत्रविकारोपाधिने ब्रह्मण उ पासनेति । न च तदुपाधिनस्तदवच्छिन्नस्य सर्वात्मन्धम्, उपाधेरवच्छेदात् । नदि घटावछिन्नं नभेनवच्छिन्नं भव ति । तस्माद्भस्य सर्वात्मन्वादिकं स्तुत्यर्थे, तदरं गायत्र्या


(१) सर्वात्मत्व-पा० १। ४ । (२) न च पञ्चब्रह्मन्पा ० २ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६०&oldid=136819" इत्यस्माद् प्रतिप्राप्तम्