पृष्ठम्:भामती.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१.पा.१.ख.२४]
[भामती]
[१५२]

औत्सर्गिक तावद्यदः प्रसिद्धार्थौनुवादकत्वं यद्विधिविभ क्तिसण्यपूर्वीर्थावबोधनखभावात्प्रच्यावयति । यथा यस्याद्दिता बेरमियूंचान्दचेत् यस्याभयं विरार्तिमाच्छेद् इति । यत्र पुनस्तत्प्रसिद्द(१)मन्यतेो न कथं चिदाप्यते, तच वचनानि त्व पूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते । यथा य दाग्येष्टाकपालेो भवतीति । तदिच् यदतः परो दिवे ज्येो तिरिति यच्छब्दसामथ्र्यादु द्युमर्यादेनापि ज्येोतिषा प्रसिद्धेन भवितव्यम् । न च तस्य प्रमाणान्तरतः प्रसिद्विरस्ति । पू र्ववाकये च द्युसंबन्धि त्रिपाद्रह्मप्रसिद्धमिति प्रसिद्यपेशायां तदेव संबध्यते । न च प्रधानस्य प्रातिपदिकार्थस्य तत्वेन प्रत्यभिज्ञान तद्विशेषणस्य विभक्तयर्थस्यान्यतामात्रेणान्यता यु क्ता । एवं च खवाक्यस्थानिं तेजेलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिब्रह्मविकार इति ज्योतिषा ब्रह्नौवेपलच्यते । अथ वा प्र काशमात्रवचने ज्येतिःशब्दः, प्रकाशश्च ब्रह्नोति ब्र ह्मणि मुख्य, इति ज्येतिर्बह्नोति सिद्वम् । “प्रकृतचानाप्र छतप्रक्रिये” इति । प्रसिद्यपेक्षायां पूर्ववाक्यगतं प्रकृतं सं निहितमप्रसिद्धं तु कल्प्य न प्रकृतम्। अत एवेत कस्य यतइति । संदंशन्यायमाह । “न । “परस्या केवलमिति पि ब्रह्मणे नामादिप्रतीकत्वव'दिति । कैौचेयं हि ज्ये तिजीवभावेनानुप्रविष्टस्य परमात्मनेा विकारे, जीवाभावे देहस्य शैत्यात्, जीवतश्चैष्ण्याज्ज्ञायते । तस्मात्तत्प्रतीक


(१) द्वि-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५९&oldid=136818" इत्यस्माद् प्रतिप्राप्तम्