पृष्ठम्:भामती.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अं.१ पा १ रु. २०]
[१४१]

नेोपशिप्यते, न तु विद्याकर्मातिशयलब्धेोत्कर्षे जीवात्मा दित्यपदवेदनीय इति निणयते । तच

मर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपाख्यः संसारी कर्मानधिकृतेो रविः ।

हिरण्यश्मश्रुरित्यादिरूपश्रवणाद्, य एषोन्तरादित्ये य एषो ऽन्तरक्षणीति चाधारभेदश्रवणादु ये चामुवमात्यराच्चे कास्तेषां चेष्टे देवकामानां चेत्यैश्वर्यमर्यादाश्रुतेश्च, संसार्येव कार्यकारणसंघातात्मकेा रूपादिसंपन्न इद्देशपास्येो, न तु परमात्मा । 'अशब्दमखर्शमित्यादिश्रुतिभिरपास्तसमस्तरुपश्' खे मद्दिग्नीत्यादिश्रुतिभिरपाकृताधारच एष सर्वेश्र' इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्य त्वेनेच प्रतिपत्तुम् । सर्वपामविरहश्चादित्वपुरुषे संभवति । शाखस्य मनुष्याधिकारतया देवतायाः पुण्यपापयेरनधिका रात्। रूपादिमत्त्वान्यथानुपपंत्या च कार्यकारणात्मके जी वे उपास्यत्वेन विवशिते यत्तावदृगाद्यात्मकतयास्य सर्वा त्मकत्वं श्रूयते तत्कथं चिदादित्यपुरुषस्यैव स्तुतिरित्यादि त्यपुरुष एवेोपास्ये न परमात्मेत्येवं प्राप्तम् । अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः । अनित्यं चि कायै का रणाधारमिति नानाधारम् । नित्वमप्यसर्वगतं यत्तस्माद्ध रभावेनावस्थितं तदेव तस्योत्तरस्याधार इतिः नानाधारं त स्मादुभयमुक्तम् । एवं प्राप्त ऽभिधीयते ॥ “अन्तस्तद्वर्मेपदे शात् ॥

सार्वात्यसर्वदुरितविरचाभ्यामिचेच्यते ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४८&oldid=136780" इत्यस्माद् प्रतिप्राप्तम्