पृष्ठम्:भामती.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१ पा१. १२]
[१३३]

त्वते निरस्तसमखेोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमिचुपहितेन रूपेणेपदेष्टव्यमिति । तत्र च क पाधिवैिशितः। तदुपासनानि “कानि चिदभ्युदयार्था नि” भनेोमाचबसाधनतयात्र पठितानि, “कानि चित् क्रमभु क्यर्थानि, कानि चित्कर्मसमृह्यर्थानि'। व चित्पुनरुतोयुपा धिरविवक्षिते, यथा' ऽत्रैवान्नमयाट्य : श्रानन्दमयान्ताः पञ्च कॅशः । तदच कमित्रुपाधिर्विवशितः कस्मिन्नेति नाद्यापि विवेचितम् । तथा गतिसामान्यमपि सिद्दवदुक्त, न त्वद्यापि साधितमिति । तदर्थमुत्तरग्रन्थसंदर्भारम्भ (१) इत्यर्थः। स्या देतत् । परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यमेदात् कथ मुपासनाभेदः कथं च फलमेद इत्यत श्राच् । “एक एव वि'ति । रूपाभेदेयुपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः । ‘क्रतुः’ संकरूपः । ननु यद्येक श्रात्मा कूटखनियोनिरतिशयः सर्वभूतेषु गूढः कथमेतन् िभूता श्रये तारतम्यश्रुतय इत्यत आच । “यद्यप्येक आत्मेति । यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्थ ज्ञानं चानन्द तथाप्यनाद्यविद्यातमसमावृतं तेषुतेषु प्राणभृझेदेषु क चिद् सदिव क चित्सदिव व चिदत्यन्तापकृष्टमिव क चित्स् त् क चित्प्रकर्षवत् क चिट्त्यन्तप्रकर्षवदिव भासते, (२) तत्कस्य चेतेरविद्यात्तमसः प्रकर्षनिकर्षतारतम्यादिति । य


(१) संदर्भ-पा० ४ . । । (२) क चिदसदिम क. दत्यंन्तापकृष्टमिव क चिदपकृष्टमिव क चित्प्रकर्षवदिव इक विदत्यन्तप्रकर्षवदिष भासते,-पा० २ . । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४०&oldid=136714" इत्यस्माद् प्रतिप्राप्तम्