पृष्ठम्:भामती.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा. १ख.४]
[भामती]
[१०८]

छितत्वेनानुपकारकत्वादिति भावः । परिचरति । “श्रनव गतात्मेोपदेशश्च तथैव' प्रयेाजनवानेव “भवितुमर्चति” । श्र प्यर्थचकारः । एतद्क्तं भवति । यद्यपि ब्रह्नोदासीनं तथापि तद्विषयं शाब्दज्ञानमवगर्तिपर्यन्तं विद्या खविरोधिनीं रु सारमूल(१)मविद्यामुच्छिन्दत् प्रयेोजनवदित्यर्थः । अपि च ये ऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपि ब्राह्मणे न इन्तव्ये न सुरा पातव्येत्यादीनां न कार्यपरता शक्या ऽ स्थातुम्। छायुपछितमर्यादं चि कार्यं कृत्वा व्याप्त तन्निवृत्तै निवर्तते शिंशपात्वमिव वृशत्वनिवृत्तौ । ऋतिर्चि पुरुषप्रय न्नः, स च विषयाधीननिरुपणः । विषयश्चास्य साध्यखभा वतया भावार्थ एव पूर्वापरीभूते ऽन्येत्यादानुकूलेा भवितुम ति, न द्रव्यगुणैः । साक्षात् कृतिव्याप्ये हि कृतेर्विषयेा, न च द्रव्यगुणयेः सिद्धयेोरस्ति कृतिव्याप्यता । अत एव शाख छद्वचेो ‘भावार्थाः कर्मशब्दास्तेभ्यः कृिया प्रतीयेतेति । द्रव्य गुणशब्दानां नैमित्तिकावस्थायां कार्यावमशे ऽपि भावस्य खते द्रव्यगुणशब्दानां तु भावयेोगात् कार्यावमर्श इति भावार्थे भ्य एवापूर्वावगतिर्न द्रव्यगुणशब्देभ्य इति । न च ‘दक्षा जुचेोति’ ‘सन्ततमाघारयतीत्यादिषु द्रव्यादीनां कार्यविष यता । तत्रापि चि क्षेमाघारभावार्थविषयमेव कार्यम् । न चैतावना सेोमेन यजेतेतिवद्, दधिसन्तादिविशिष्टचेोमा घारविधानादमिक्षेत्रं जुचेति’ ‘आधारमभिघारयतीति त दनुवादः । यद्यप्यचापि भावार्थविषयमेव कार्यम् । तथापि


(१) मूलनिदान-पा० २. । 3 । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११५&oldid=134960" इत्यस्माद् प्रतिप्राप्तम्