पृष्ठम्:भामती.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[स्त्र.१.पा.१.ख.४]
[९७]

दिति । ननु मा भनिर्वत्यादिकर्मताचतुष्टयो, पञ्चमी तु का चिद् विधा भविष्यति यया मेाशखं कर्मता घटिव्यंतइत्यत श्राच । “श्रतेान्य"दिति । एभ्यः प्रकारेभ्धेो न प्रकांरांन्तर मन्यदस्ति, यतेो मेोच्यस्य क्रियानुप्रवेशो भविष्यति । एतदु कृतं भवति । चतस्रणां विधानां (१) मध्ये ऽन्यतमतया क्रि व्याप्त, सा च मोक्षाद् व्यावर्तमाना व्यापकानु ध्या मेोशस्य क्रियाफलत्वं व्यावर्तयतीति । तत् किं मे क्षे क्रियैव नास्ति, तथा च तदर्थीनि शाखाणि तदर्थश्च प्रवृत्तये ऽनर्थकानीत्यत उपसंचारव्याजेनाच्छु।“तस्माज वा नमेक'मिति । अथ ज्ञानं क्रिया मानसीं कस्मान्न विधि गेोचरः, कस्माश्च तस्याः फल निर्वादिष्वन्यतमं न मेोक्ष इति चेोदयति । “ननु ज्ञानमिति । परिहरति । “न, वैलक्षण्यात्”(२)। अयमर्थः। सत्यं ज्ञानं मानसी क्रिया, न त्वियं ब्रह्मणि फलं जनयितुमर्चति, तस्य स्वयंप्रकाशत या विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् । तदेतसिन्वैलक्षण्ये खिते एव वैलक्षण्यान्तरमाच् । “क्रिया हि नाम से”ति । “यत्र' विषये “वस्तुखरूपनिरपेदैशैव चाद्यते, यथा देवता संप्रदानकचविच्णे देवतावस्तुखरुपानपेशा देवताध्यान क्रिया । यथा वा येषिति अग्विस्त्वनपेक्षा ऽभिबुद्विर्था सा क्रिया चि नामेति येोजना । नचि यस्यै देवतायै चवि चोतं खात्तां धायेद्वषट्करियन्नित्यस्माद्दिधेः प्राग्देवता


(१) चतुण फलानां-पा० .१ । २ । ३ ।

(२) “न', कुतः । “वैलक्षण्यात”–। ३ ।पा० १ || २

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०४&oldid=134796" इत्यस्माद् प्रतिप्राप्तम्