पृष्ठम्:भामती.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१ घा.१ ल.४]
[भामती]
[९८]

धानं प्राप्त, प्राप्त त्वधीतवेदान्तस्य (१) विदितपद्तदर्थसं बन्धस्याधिगतशब्दन्यायतत्त्वस्य सदेव सैयेदमित्यादेतत्त्व मसोत्यन्तात्संदर्भङ्कह्मात्मभावज्ञानं शब्दप्रमाणसामथ्र्यात् । इन्द्रियार्थसंनिकर्षसामथ्र्यादिव प्रणिहितमनसः स्फीतालेक मध्यवर्तिकुम्भानुभवः । नह्यसैौ खसामग्रीबललष्धजन्मा मनु दकताध्यानवदु, यना र्थवानच विधिः स्यात् । न चेोपासना वा ऽनुभवपर्यन्ता वा ऽस्य विधेर्गेचरखयेरन्चय(२)व्यतिरेकावधृतसामथ्र्ययोः साः क्षात्कारे वा ऽनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्या ऽन्यथाकर्तुमकर्तु वा ऽशक्यत्वात् । तस्राङ्कह्म ज्ञानं मानसी क्रिया ऽपि न विधिगोचरः । पुरुषचित्त व्यापाराधीनायास्तु क्रियाया वस्तुखरूपनिरपेक्षता क चिद विरोधिनी, यथा देवताध्यानक्रियाया । नक्षत्र वस्तुखरू पेण कश्चिद्विरोधः । का चिद्वस्तुविरोधिनी, यथा येषि त्पुरुषयेारग्बुिद्धिरित्येतावता भेदेन निदर्शनमिथुनद्वयेोप न्यासः । क्रियेवेत्येवकारेण वस्तुतन्त्रत्वमपाकरोति । न न्वात्मेत्येवेपासीतेत्यादयेो विधयः श्रूयन्ते, न च प्रमत्तगी ता, तुम्यं हि सांप्रदायिकं, तस्माद्दिधेयेनात्र भवितव्यमि त्यत आच । “तद्दिषया लिङाद्य' इति । सत्यं श्रूयन्ते लिङादये, न त्वमी विधिविषया, तद्दिषयत्वे ऽप्रामाण्य प्रसङ्गात् । चेयेपिादेयविषयेो चि विधिः । स एव च चेश्य


(१) त्वदधीतवेदस्य-पा० २ ॥ ४ ॥

(२) रप्यन्वय-पा० १ । २ । ४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०५&oldid=134797" इत्यस्माद् प्रतिप्राप्तम्