पृष्ठम्:भामती.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा.१ .४]
[८०]

तस्मात्तेपि चाटकाङ्गिन्ना एवेति । सत्तानुवृत्या च सर्ववस्त्व नुगमे इदमिच् नेदमिदमस्मान्नेदमिदमिदानीं नेदमिदमेवं नेदमिति विभागे न स्यात् । कस्य चित् क चित् क दा चित् कथं चिद्दिवेकचेतेोरभावात् । अपि च दूरात्क नकमित्यवगते न तस्य कुण्डलादयेो विशेषा जिज्ञास्येरन् कनकाद्भेदात्तेषां, तस्य च ज्ञातत्वात् । अथ भेदाप्य ति कनकात् कुण्डलादीनामिति कनकावगमेप्यज्ञातास्ते । नन्चभेदेशप्यस्तीति किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युतं, कारणाभावे हि कार्याभाव औत्सर्गिकः, स च का रणसत्तया ऽपाद्यते । श्रति चाभेदे कारणस्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः । तेन यस्मिन् गृह्वमाणे यन्न गृह्यते भः करभात् । गृह्वमाणे च दूरता ग्नि न गृहान्ते त स्य भेदाः कुण्डलादयः, तस्मात्ते चेन्नो भिद्यन्ते । कथं तर्चि चेम कुण्डलमिति सामानाधिकरण्यमिति चेदु, नह्या धाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च चेति ज्ञाते कुण्डलादिि ज्ञासा च कथम् । न खख्खभेदएकान्तिके ऽनैकान्तिके चै तदुभयमुपपद्यते यत इत्युक्तम् । तस्माझेदाभेदयेरन्यतरप्ति नवद्देये ऽभेदेोपादानैव भेदकल्पना न भेदोपादाना ऽभेद कल्पनेति युक्तम् । भिद्यमानतन्नत्वाङ्गेदस्य भिद्यमानानां च प्रत्येकमेकत्वाद्, एकाभावे चानाश्रयस्य भेदस्यायेोगाद् एकस्य च भेदानधीनत्वाद्, नायमयमिति च भेदग्रच्छुख प्रतियेगिग्रचसापेक्षत्वादेकत्वग्रहस्य चान्यानपेशत्वाद्भेदेोपा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९६&oldid=134788" इत्यस्माद् प्रतिप्राप्तम्