पृष्ठम्:भामती.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा१ .४]
[भामती]
[८८]

वस्यापयति । तथा च कार्याणां कारणात्मत्वात् कारणस्य च सखूपस्य सर्वत्रानुगमात् सहूपेणाभेदः कार्यस्य जगता भेदः कार्यरूपेण गेघटादिनेति । यथाहुः ।

कार्यरूपेण नानात्वमभेदः कारणात्मना ।
श्रीमात्मना यथा ऽभेदः कुण्डलाद्यात्मना भिदा ।। इति ।

अत्रोच्यते । कः पुनरयं भेदो नाम,यः सचाभेदेनैकत्र भ- वेत् । परपराभाव इति चेत् किमर्थं कार्यकारणयोः क- टकचाटकयोरस्ति न वा । न चेदेकत्वमेवास्ति न च भेदः (१। अस्ति चेद्वेद एव नाभेदः। न च भावाभावयोरविरोध, स धनासंभवात् (२)। संभवे वा कटकवर्धमानकयोरपि त- वेनाभेदप्रसङ्गःभेदस्याभेदाविरोधात् । अपि च कटकस्य शाटकादभेदे यथा लटकामना कटकमुकुटकुण्डलादये। न भिद्यन्ते ऍवं कटकारमनापि न भिद्येरन्, कटकस्य दाट कादभेदात् । तथा च चाटकमेव वस्तु सन कटकाद्य भेदस्याप्रतिभासनात् । अथ चटकवेनैवाभेदो न कटकन्धेन तेन तु भेद एव कुण्डलादे । यदि लटकादभिन्नः कट कः कथमयं कुण्डलादिंडं नानुवतेते । नानुवर्तते चेत् , क- यं कादभिन्नः कटकः () । ये चि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भित्र एव, यथा त्रान् कुसुमभेदाः (e) । नानुवर्तन्ते चानुवर्तमानेपि शाटकचे कुण्डलादयः , (१) न चेदेकत्वमेव वास्तवं भवेन भेदः-पा० १। न चेदेकत्वमेवास्ति न मे दः-पा० २ । न चेदेकत्वमेव वास्तवं न भेदः-पा० ३ ।


(२) सहासंभवात्-पा० १ । २।3 । ।

(3) ‘कटक’इति–१ । २ । नास्ति ।

(४) यो हि यस्मिन्ननुवर्तमाने व्यावर्तते स ततो भित्र एक, यथा सूत्रात्कुसुमभे- दः--पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/९५&oldid=134787" इत्यस्माद् प्रतिप्राप्तम्