पृष्ठम्:भामती.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ३४]

लघूनि चितार्थानि खल्पाक्षरपदानि च ।
सर्वतः सारभतानि खूत्राण्याजर्मनीषिणः’ ॥
इति । तद्देवं खूत्रतात्पर्ये व्याख्याय तस्य प्रथमपदमथेति
व्याचष्ट । “तचाथशब्द श्रानन्तर्यार्थः परिगृह्वते' । तेषु
खवपदेषु मध्ये येायमथशब्दः स आनन्तर्यार्थ इति येोजना ।
नन्वधिकारार्थीण्यथशब्दा दृश्यते, यथा ‘अथैष ज्येतिरिति
वेद, यथा वा लेोके ‘अथ शब्दानुशासनम्’ ‘अथ येोगानु
शासनम्’ इति, तत्किमत्राधिकारार्थ न गृहातइत्यत श्रा
च । “नाधिकारार्थः” । कुतः । “ब्रह्मजिज्ञासाया अनधि
कार्यत्वात्” । जिज्ञासा तावदिच खूत्रे ब्रह्मणश्च तत्प्रशाना
च(१) शब्दतः प्रधानं प्रतीयते । न च यथा दण्डी प्रैषान
ज्वाचेत्यत्राप्रधानमपि दण्डशब्दार्थौ (२) विवच्यते, एवमि
चापि ब्रह्मतज्ज्ञाने इति युक्तम् । ब्रह्ममोमांसाशाखप्रवृत्त्य
ङ्गसंशयप्रयेोजनखचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् ।
तदविवक्षायां (३) तद्वचनेन काकदन्तपरीक्षायामिव ब्रह्म
मीमांसायां न प्रेक्षावन्तः प्रवर्तेरन् । नछि तदानीं ब्रह्म वा
तज्ज्ञानं वा ऽभिधेयप्रयेजने भवितुमर्चतः । अनध्यस्ताखंप्र
त्ययविरोधेन वेदान्तानामेवंविधे ऽर्थे प्रामाण्यानुपपत्तेः । क
र्मप्रवृन्यपयेगितयेोपचरितार्थानां वा जपेो(४)पयेोगिनां वा
मित्येवमादीनामविवक्षितार्थानामपि खाध्यायाध्ययनविध्य
धीनग्रचणत्वस्य संभवात् । तस्मात्सन्देहप्रयाजनखचनी जि



(१) तज्ज्ञानाच- पा ०२ ॥ ३ ॥
(२) दण्डः शब्दार्थो-पा ० ३ ।
(३) तदविवक्षायां तु -पा ० २५

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१&oldid=112692" इत्यस्माद् प्रतिप्राप्तम्