पृष्ठम्:भामती.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ ३१]


जुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपाद
नमर्थ इत्यत श्राच। “यथा चायमर्थः सर्वेषां वेदान्तानां तथा
वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्याम ” ॥ शरीरमेव
शरोरकं तत्र निवासी शारीरको जीवात्मा तस्य त्वंपदाभि
धेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता॥
एतावानबार्थसंक्षेपः । यद्यपि च खाध्यायाध्ययनविधिना खा
ध्यायपट्वाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता
कर्मविधिनिषेधानामिव वेदान्तानामपि खाध्यायशब्दवाच्यानां
फलवदर्थावबोधपरत्वमापादितं, यद्यपि चाविशिष्टस्तु वाक्यार्थ
इति न्यायान्मन्त्राणामिव वेदान्तानामर्थपरत्वमैौत्सर्गिकं, यद्यपि
च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभेत्तृत्वरचितेो निष्प्रपञ्च
एकः प्रत्यगात्मा ऽवगम्यते, तथापि कर्तृत्वभेतृत्वदुःखशेक
मेघमयमात्मानमवगाचमानेनाप्रत्ययेन सन्देहबाधविरचि
एणा विरुध्यमाना वेदान्ताः खार्थात्प्रच्युता उपचरितार्था वा ज
पमाबेापयेोगिने वेत्यविवक्षितस्वार्थाः । तथा च तदर्थविचारा
त्मिका चतुर्लक्षणी शारीरकमीमांसा नारदधव्या । न च सर्व
जनोनाचमनुभवसिद्ध श्रात्मा संदिग्धेो वा स्प्रयेोजने वा येन
जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः ।
मेश श्रुत्वादिबाधकत्वानुपपत्तेः । श्रुत्वादिभिश्च समस्तीर्थक
रैव प्रामाण्यानभ्युपगमादध्यासत्वम् । एवं वेदान्ता नाविवशि
तार्था, नाप्युपचरितार्थाः, किं द्वक्तलशणाः । प्रत्यगात्मैव तेषां
मुख्यार्थः । तस्य च वच्यमाणेन क्रमेण संदिग्धत्वात्प्रयेजनव
त्वाच युक्ता जिज्ञासा, इत्याशयवान्सूचकारः तञ्जिासास्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३९&oldid=350190" इत्यस्माद् प्रतिप्राप्तम्