पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । सप्तमोऽङ्ग • पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्मत्त इत्यभिहितो भुवनस्य भर्त्ता चापेन यस्य विनिवर्तितकम् ज्ञातं तत् कोठिमत् कुलिशमाभरणं मघोनः ॥ श्रदितिः ॥ (१) सम्भावणीश्रप्यहावा क्षु श्राकिदी मातलिः ॥ भूपते एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पि तरावायुष्मतमवलोकयतः तदुपसर्पतु प्राङर्द्धादशधास्थितस्य मुनयो यत्तज्ञसः कारणं भर्त्तारं भुवनत्रयस्य सुवे यग्यज्ञभागेश्वरं । यस्मिन्नात्मभुवः परोपि पुरुषश्चक्रे भवायास्पदं ठन् दक्षमरीचिसम्भवमिदं तत् स्रष्टुरेकान्तरं । मातलिः ॥ श्रथ किं [राला प्रणिपत्य] उभाभ्यामपि वां वासवनि योऽयो दुष्मन्तः प्राणामति मारीचः ॥ वत्स चिरं पृथ्वीं पालय । अदितिः ॥ (२) अप्यदिरो हीहि । [शकुन्तला पुत्रेणा सरु पादयोः पतति]

॥ श्राखण्डलसमो भर्त्ता जयत्तप्रतिमः सुतः

आशीरन्या न ते योऽया पौलोमीमङ्गला भव ॥ (१)” सम्भावनीयप्रभावा खल्वाकृतिः । (२)" श्रप्रतिरथो भव । Digitized by Google