पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । सप्तमोऽङ्क - अदितिः ॥ (१) ताद भतुणो बहुमदा कोहि अञ्च दीक्षाउठऋग्र पक्खं श्रलंकरे । ता छ्ध उपविसध । [सष्वे उपविशति] मारीचः ॥ [केकं निर्दिशन्] दिष्ठया शकुन्तला साध्वी सद्यत्यमिदं भवान् प्रढा वित्तं विधिशेति त्रितयं तत् समागतं । राजा। भगवन् प्रागभिप्रेतसिद्धिः पश्चाद्दर्शनमित्यपूर्वः कलु वोऽनु यः । पश्यतु भगवान् उदेति पुष्यं प्रथमं ततः फलं घनोट्यः प्राक् तदनन्तरं पयः । निमित्तनमित्तिकयोरयं विधि तव प्रसादस्य पुरस्तु सम्पद् ॥ मातलिः ॥ श्रायुष्मन् एवं प्रसीदति विद्यगुरवः । राज्ञा ॥ इमामाज्ञाकरी वी गान्धव्वेणा विधिनीपयम्य कस्यचित् का लस्य बन्धुभिरानीतां स्मृतिशथिल्यात् प्रत्यदिशत्रपराडोस्मि तत्र भवतो युष्मङ्गोत्रस्य कण्वस्य कन्यां । पश्चादनांमुहुरीषकदर्शनाच्ठस्मृतिष्ठपु व्र्वामवगतोस्मि तचित्रमिव म प्रतिभानि कस्मिन्नपि क्रामति संशयः स्यात् । (१)' ज्ञात भर्तृबहुमता भवायञ्च दीर्घायुरुभयपक्षमलङ्करोतु तावदे तोपत्रिशत । Digitized by Google